________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शोलोपाख्याता । पुनः प्रत्याह रुक्मिणी ॥ ममापि तप्रियस्ता । शरणं चरणक्रमः ॥ ५ ॥ त-
चित्तवृनिः श्रीवजे । वजूलेपे तथाऽलगत् ॥ वर्तिकेव यथा तस्मा-स्वानिलाषान्न साऽचल॥१॥ त् ॥ ७६ ॥ अतुल्यवर्यसौंदर्य-मप्येषा धननंदिनी ॥ वजूार्थिनी काचमिव । न्यञ्चकार न
कं वरं ॥ ७॥ ___ अन्यदा पाटलीपुत्रे । श्रुत्वाऽाचार्यान समीयुषः॥ पौरलोकैर्वृतो राजा । सहर्षे संमुख ययौ ॥ ७० ॥ तेजसा सूर्यसंकाशान् । लावण्यजलधीनिव ॥ पाउके पादुके सर्वान् । मुनी. नालोक्य नृपतिः ॥ ए ॥ चिरं विमृश्य संशति-दोलांदोलितमानसः ॥ को युष्मासु गुरुर्वजू । इत्यपृवत्तपोधनान् ॥ ७० ॥ युग्मं ॥ तेऽप्यूचिरे कुतोऽस्मासु । टिहिमप्रकरेष्विव ॥ रा.
जहंसस्य वजूस्य । राजहंस तव ब्रमः ॥ १॥ हारावल्यामिवामुण्यां । साधुश्रेणौ महाकी युतिः ॥ यो नायक श्वाऽनाति । जानीया वजूमेव तं ।। २ ॥ अथाऽसमानलावण्य-मामैं गतं स दूरतः ॥ शीतांशुमिव तारानि-युतं यतिन्निरैवत ॥ ३ ॥ अनिष्टालोकिनी दृष्टिं
पीयूषैः पारयन्निव ॥ प्रशनाम महीपालः । श्रीवजं नक्तिपूर्वकं ॥ ४ ॥ तत्पादयुगलोर
॥१०॥
For Private And Personal