________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
शीलोप गुणाऽनुज्ञा । पूर्वानुज्ञापुरस्सरं ॥ ६ ॥ तस्मिन्महोत्सवे वज-सुहृनिर्जुनकामरैः ॥ लाजा | वृत्ति
- इव दिवो लक्ष्म्या। विसृष्टाः पुष्पवृष्टयः ॥ ६५ ॥ विहितानशनः सिंह-गिरिसूरिस्ततः परं ॥ ॥ ॥ समाधानाऽधिरोहिण्या-जरुरोह स्वर्गवीथिकां ॥६॥ ततो नवनवाश्चर्य-सजाः श्रीवजसूमरयः ॥ यतिपंचशतीयुक्ता । विजहुमिमंमलं ॥ ६ ॥ यत्र यत्र जगाम श्री-वजूमूरिः कलानिधिः॥ तत्र तत्र जनाः पूर्णा-श्चर्यममा श्वाऽनवन् ॥ ६॥
इतश्च साध्व्यः श्रीवज-स्वामिनः पाटलीपुरे ॥ धनाख्यवणिजो यान-शालायां स्थितिमासदन ।। ६५ ॥ तस्येन्यस्य गुणाऽरीणा । सुता नानास्ति रुक्मिणी ॥ कन्यका बतिनीसंगा-हिवेककलिकामधुः ॥ ७० ॥ सा साध्वीमुखतः शील-सौनाग्यादिगुणोच्चयं ॥ श्री. वजूस्वामिनो नित्यं । विदधे श्रवणाऽतिप्रिं ॥ १ ॥ तत्सौंदर्यसौरभ्यं । निपीय मधुपीव सा ॥ विरागिण्यपि तत्रैव । वजे जाताऽनुरागिणी ॥ ७२ ॥ निश्चित्य चेतसा चैवं । प्रतिज्ञाम- श्णा करोदियं ॥ रोहिण्या श्व चंः श्री-वजू एव वरो मम ॥ ३ ॥ मुग्धे विरक्ते श्रीवजे । मु. धा तव मनोरथः ॥ कल्पधुमंजरीनोगो। मधुकर्या मरोरिव ॥ ४ ॥ इति साध्वीजिरा
For Private And Personal