________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप
॥श्न
॥
॥ ५३॥ पुरस्ताद्वतिनामिछं । गुरुः सुप्तोछितो जगौ ॥ प्रात. षेधिकी कुर्वन् । शीघ्रं वजूश्च * वृत्ति - संगतः ॥ ५५ ॥ वजूमाकृतितेजोभ्यां । तमेव परित्नावयन् ॥ जानंश्च योग्यमाचार्य-श्चेतसा मुमुदेतरां ॥ ५५ ॥ पाणिन्यां यावदादाय । परिरब्धं समीदते ॥ तावन्ननाम वजोऽपि । शी. धं तत्पदपंकजे ॥ ५६ ॥ आलिंग्य सोऽपि तक्त्र-ज्योत्स्नातेजो दृशौ दधत् ॥ पप्रच संयमार्थेषु । कुशलं कुशल क्रियः ॥ ५७ ॥ किंच ते वत्स निस्तंइ-सुखं गुरुपदांबुजं ॥ त्यक्त्वा विहारकरणे । कारणं किमवंतीषु ॥ ५ ॥
नत्या नम्रीनवन वजो । गौरवाजुरुमब्रवीत् ।। दशपूर्वीमिहाऽध्येतु-मागतोऽहं गुरोगिरा ॥ एए ॥ तच्च त्वय्येव नाऽन्यत्र । नानाविव परं महः॥ तक्षदिंदोः कलावृौ । तहानेन प्रसीद मे ॥६॥ वजोऽपि गुरुमाहात्म्या-सिञ्चूर्णोऽनुलावयन ॥ चकार दश पूर्वाणि । सं.
पूर्णानि ततोऽनुतं ॥ ३१॥ यत्रोद्देशोऽस्ति तत्रैवा-ऽनुज्ञा नूनं प्रवर्तते ॥ दृष्टिवादादिसूत्राणा ॥२०॥ भ-मेष एव क्रमो ह्यतः ॥ ६ ॥ नगुप्ताशया वजूो । दशपूर्वाण्यधीत्य सः ॥ प्राप्तो दशपुरं
धर्मा-आचार्यपादनिनंसया ॥ ६३ ॥ अथ सिंहगिरिः प्रीतो । वजूस्य दशपूर्विणः ॥ विततार
न
For Private And Personal