________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २०७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
विधि ॥ ४२ ॥ यावांश्च दृष्टिवादादि - स्तत्र सूत्रार्थसंग्रहः ॥ सागरांन इवागस्ति - स्तत्सर्वं स समग्रहीत् ॥ ४३ ॥ सूरयोऽपि तदा कष्टं । विहरंतस्ततः परं । पुरं दशपुरं प्राप्य । वज्रं सानंदमादिशन || ४४ ॥ दशपूर्वनृतो वत्स । जश्गुप्ताख्यसूरयः ॥ श्रवत्यां सांप्रतं संति । विहरंतः समागताः ॥ ४५ ॥ न तस्य कोऽपि शिष्योऽस्ति । न जवंतं विना मम ॥ दश पूर्वाणि पूर्णानि । स्वात्मसादिधाति यः || ४६ || तस्माडुयिनीं गत्वाऽध्येतुं तानि त्वमर्हसि ॥ गजवाह्यं महानारं । न वोढुं रासनाः क्षमाः || ४७ || अधीयानस्य ते वत्स । दशपूर्वं समाaar || तिः संनिधास्यति । ध्रुवं शासनदेवताः ॥ ४८ ॥ नुमिति प्रतिपद्याथ । वज्जो ययुगान्वितः ॥ वि झौंडीर्य - नयशाली ततोऽचलत् ॥ ४७ ॥ सायमुयिनीं प्राप्तो । रजनीमवसद्दहिः ॥ तदा श्रीनगुप्तोऽपि । लेने स्वप्नममूदृशं ॥ ५० ॥ श्रद्य प्रतीच्छुकः कोऽपि । पयः पूर्ण पतद्गृहं ॥ श्रस्मत्कराडुपादाय । तृप्तिपर्यंतमापपौ ॥ ५१ ॥ अद्य कोऽप्यतिथिः प्रज्ञा - पात्रं साधुः समेष्यति ।। यो मत्तो दश पूर्वाणि । सूत्रार्थाभ्यां गृहीष्यति ॥५२॥ तःइन्योऽहं न मत्तो दि । व्युवित्तिं दशपूर्व्यसौ ॥ यास्यतीति ततः पात्र - योगो विद्याफलं परं ॥
For Private And Personal
वृत्ति
॥ २०७ ॥