________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप
॥१॥
धर्मदेशनां चक्रे । संसारक्लेशनाशिनी ॥ ५ ॥ पुनरूचुर्जना अस्य । रूपमेतनिसर्गजं ॥ सं- वृत्ति क्षिप्य कृपयाऽस्माकं । प्रकटीकृतवान् पुनः॥ ए६ ॥ इति प्रनावनाश्चर्य । पश्यन् संघो मुदं । दधौ ॥ मेघगर्जनतः किं वा । न नृत्यंति शिखंझिनः ॥ ए७ ॥ धन्यमन्यो धनो दध्यौ । धन्येयं कन्यका मम ॥ यया स्वचित्तदीनारे। वज्ज एव निवेशितः ॥ ए॥ कन्यादानवरध्यान-जातोऽनन्यमना धनः ॥ नाऽशृणोद्देशनां तस्य । कामी शीलकथामिव ॥ एए ॥ देशनांते स चोहाय । प्रभुमेवं व्यजिज्ञपत् ॥ चिराच रक्ता कन्येयं । माधवीव मधौ त्वयि ॥२०॥ तदस्तु योग्यसंबंधा-सृष्टुः सृष्टिः फलेपहिः ॥ रूक्मिएयां खलु जातायां । वजूस्य घटनोचि. ता॥ १॥ पतिर्मम विभुर्वजः । शरणं वह्निरन्यथा ॥ इतिप्रतिज्ञानिष्णाता-मिमां वृणु दयानिधे ॥२॥ मधुकर्येव कल्पद्रु-मरंदाऽास्वादलुब्धया ॥ वराः कत्यनया युष्म-कांदया न निराकृताः ॥ ३ ॥ सर्वातिशायिरूपस्त्व-मेषापि रतिजित्वरी ॥ संयोज्य कांचने रत्नं । ॥१२॥ स्वामिन् प्रीणय मन्मनः ॥ ४॥ असंख्यातगुणाधार-हेमकोटीरनेकशः ॥ अहं ते वितरिप्यामि । पुत्र्याः पाणिविमोचने ॥ ५ ॥ वज्रप्रभुरजाषिष्ट । किमझान्यऽपि कश्चन ॥ विहाय.
For Private And Personal