________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २०४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
॥ ११ ॥ ते चाऽप्कायनिषेधार्थं । तस्थुर्यकालये क्वचित् ॥ तदा प्राग्जन्ममित्राणि । वज्रस्य त्रिदिवौकसः ॥ १२ ॥ सत्त्वं परीक्षितुं तस्य । वृष्टिं मंदां विधाय ते ॥ आवासितवलिग्रूपं । कृत्वा सूरिं व्यजिज्ञपन् ॥ १३ ॥ तुषारान् पततो वीक्ष्य । ववले भुजगादिव ॥ निरुद्ध्य वृष्टिं भूयोऽपि । विज्ञप्तः सह तैर्गतः ॥ १४ ॥ युग्मं ॥ गुरोरादेशमासाद्य । वज्रः स्वात्महितवान् ॥ विधायावश्यकी निक्षा-निमित्तं प्रयतोऽचलत् ॥ १५ ॥ तत्र तार्णकुटी रेषु । मनोज्याद्यनेकशः ॥ मनोज्ञव्यंजन श्रेणी - संकुलं वीक्ष्य विस्मितः || १६ || व्यक्षेत्रादिसामग्रीं । ध्यात्वा तन्मुखमैक्षत || निर्निमेषादि लदैश्च । तान् देवानित्यबोधि सः ॥ १७ ॥ प्रकल्प्यो देवपिंोऽय - मित्युक्त्वा स न्यवर्त्तत ॥ तेऽपि स्वं रूपमास्थाय । स्वरूपं प्रि च ॥ १८ ॥ तस्मै वैक्रियकीं लब्धि । दत्वा सद्यस्तिरोदधुः ॥ तत् श्रुत्वा गुरवस्तस्य । कर्मणा चमत्कृताः ॥ १९ ॥ ज्येष्टमासेऽन्यदा दातुं । घृतपुरानसौ मुनिः ॥ तैरेव निकैर्देवै-लिग्नूय निमंत्रितः ॥ २० ॥ देवपिंग मिति ज्ञात्वा । तथैव वलिते पुनः ॥ श्राकाशगामिनीं विद्यां । तस्मै दत्वा तिरोऽभवन् ॥ २१ ॥ पठनयो मुनिवृंदेभ्यः । श्रावं श्रावं स्थिराशयः ॥ व्यधादे
For Private And Personal
वृत्ति
॥ २०४ ॥