________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २०५ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
कादशांगानि । वज्जो वज्रदृढानि सः ॥ २२ ॥
गुरुनिः प्रेरितोऽध्येतुं । प्रतिज्ञामप्रकाशयन् ॥ तदुक्तमेवाऽन्ववद-दव्यक्तध्वनिगर्जितं ॥ ॥ २३ ॥ श्रधीयमानानपरान् । साधून पूर्वगतं श्रुतं ॥ जलौका इव संगृह्णन् । सोऽगृणोन्मसृगाशयः ॥ २४ ॥ निक्षार्थं साधुनिः प्राप्तै- गुरुनिश्व बहिर्भुवं ॥ एकदा वज्र एकाकी स्थितः पौषधमंदिरे ॥ २५ ॥ संमील्य वेष्टिकाः सर्वाः । साधूनां न्यस्य च क्रमात् ॥ वाचनां दातुमारेने । स्वयं गुरुरिव स्थितः ॥ २६ ॥ ध्वनिकोलाहलं तस्य । प्रत्यावृत्ता बहिर्भुवः ॥ श्रादूरतो - गुरवो निजचेतसि ॥ २७ ॥ किमद्य साधवस्तू । निक्षातः समुपागताः ॥ स्वाध्यायं विदधाना नः । प्रतीक्षंते कमाजुषः || २० || द्वारदेशमायाता । जज्ञिरे वज्ज्रमेव तं ॥ एकादशांग्याः पूर्वाणां । श्रुत्वाऽालापांश्च विस्मिताः || २ || धन्योऽस्माकमयं गहो । यत्रेदृक्पात्रसंनवः ॥ मुनिपाठश्रवणेन । निश्चितं पेठिवानसौ ॥ ३० ॥
I
माऽसौ त्रपां प्रयात्वेवं । ते विचिंत्याऽतिवत्सलाः ॥ गुरवो दीर्घनादेन | तदा नैषेधिकीं व्यधुः ॥ ३१ ॥ संहृत्य सोऽपि वेगाच्च । गुरोः पादानमार्जयत् ॥ आकारमवगुह्याथ | चिंताम
For Private And Personal
वृति
॥ २०५ ॥