________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥२३॥
28
माददे ॥ १० ॥ वत्स यद्यस्ति ते दीदा-कदीकारे दृढं मनः॥ तदा शिवश्रियो दूत-ममुं धर्मध्वजं नृज ॥१॥ चिंतारत्नमिव प्राज्ञो । हस्तिपोत श्वांबुजं ॥ नुत्प्लुत्य वजो जग्राह । रजोहरणमादरात् ॥ २॥ सनालमिव नालीकं । निर्जित्याऽधोमुखीकृतं ॥ शुशुन्ने करपझेऽस्य । तजोहरणं गुरोः ॥ ३ ॥ हस्तं कपोले विन्यस्य । सुनंदा विधुराशया ॥ कणं कत्वा मनो धीरं । चेतस्येवमचिंतयत् ॥ ४॥ भ्राता प्रव्रजितः पूर्व । वजन्नश्च ततः परं ॥ पु
त्रोऽप्यतःपरं तस्मा-दीदैव झुचिता मम ॥ ५ ॥ युग्मं ॥ ध्यात्वेति तत नहाय । सुनंदा गृ. से हमाययौ ॥ वजमादाय च स्वीयो-पाश्रयं साधवोऽगमन् ॥६॥ स संयममतिर्बालः । स्तन्यपानं ततः परं ॥ न चक्रे यच्च नो चित्रं । चेतना न लघुर्यतः ॥ ७॥ व्रतस्याऽनिमुखीनावात् । प्रव्राज्य व्यतोऽपि तं ॥ साध्वीनामर्पयामासु-गुरवः पुनरप्यमुं॥ ७॥ सुनंदापि सवैराग्य-मानंदोकमंथरा ॥ दीक्षां सिंहगिरेरेव । पादमूले समाददे ॥ ए॥ पदानुसारिप्राझो ऽ । वजः साध्वीमुखश्रुतां ॥ एकादशांगी जग्राह । नदीरिव पयोनिधिः ॥१०॥
अन्यदा तं सहादाय । गुरूणामष्टवार्षिकं ॥ अवंती जग्मुषां तेषां । ववर्ष जलदोतरा ॥
॥०॥
For Private And Personal