________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप
वृत्ति
॥शा
व गौः ॥ ए ॥ एहि वत्स मुदं देहि । ममोत्संगमलंकुरु ॥ गृहाण मोदकशक्षा-मत्स्य- मीशर्करादिकं ॥ ए ॥ अयं वाजी गजश्वैष । इदं कंकमनुतं ॥ इदं शकटमादत्स्व । वत्स यह मुदं मम ॥ ए१ ॥ बलिनवामि ते तात । नेत्रयोन्युजनं तव ॥ आगल वत्स स्व त्वं । म्रियेऽहं वदनाय ते ॥ ए ॥ वत्स मा मुंच दीनां मां । मा हीनां कुरु सर्वथा ॥ अधमोंऽसि गर्नादि-पोषातदनृणीनव ॥३॥ ज्ञातं वत्स विरक्तोऽसि । परं तेजोऽनिवृश्ये॥ एकदा. लिंगनं देहि । त्वं समेहि ममालयं ॥ ए४ ॥ प्रलोचनमयैश्चाटु-पटुन्निस्तचश्चयैः ॥ चचा. ल न मनस्तस्य । सुमेरुरिव वात्यया ॥ एy ॥ माता हि गौरवाधाने । जनकादतिरिच्यते ॥ जाननपि तदानी स । वजश्वेतस्यचिंतयत् ॥ ए६ ॥ मातुश्चेश्चनं कुर्वे । तदा स्यात्संघसंघनं ॥ ततश्च नवपायोधि-संघनं उर्घटं नवेत् ॥ ७ ॥ श्वं त्वाराधयिष्यामि । समकं संघमातरौ ॥ यतोऽल्पकर्मा मातापि । मां विनाशादास्यति व्रतं ॥ ए॥
इत्यादिदीर्घदर्शी स । बालोऽपि प्रबलाशयः॥ जनन्यां न ददे दृष्टिं । नवार्थे वीतरागवत् ॥ एए ॥ ततो धनगिरिजूंप-प्रेरितो विकसन्मनाः ॥ हस्ते तत्वमिव क्षिप्रं । रजोहरण
॥३०
॥
For Private And Personal