________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥१॥
हरंतोऽय साधवः ॥ समीयुर्धनगिर्याद्या-स्तत्र तुंबवनास्पदे ॥ ७ ॥ चिरमिष्टाऽागते तस्मि- न । मुनौ धनगिरौ तदा ॥ सुनंदा तमयाचिष्ट । न्यासीकृतमिवात्मजं ॥ ७० ॥ मास्म वा. दीर्मुधा मुग्धे । न विमृष्टं तदा तु किं ॥ यतः ससादिकं दत्वा । याचमाना न लजसे ॥१॥ श्रुत्वेत्याह सुनंदापि । मया नाऽमंत्रि गोत्रजैः ॥ अतस्तैरननुज्ञातं । बालकं को जिघृक्षति ॥ ॥ नन्नावपि तथा पदौ । तौ विवादविधीत्सया ॥ बालं वजं सहादाय । जग्मतुप. पर्षदि ॥ ३ ॥ राझो वामेन पक्षण | सुनंदा सपरिबदा ॥ निषसाद समग्रोऽपि । श्रीसंघो दक्षिणेन तु ॥ ४ ॥ योर्वाक्योत्तरं श्रुत्वा । नोजनूपोऽप्यथाऽादिशत् ॥ तस्यासौ शिशुराहूतो | यस्य पार्श्व समेष्यति ॥ ५ ॥ नन्नान्यामपि पदान्यां । न्यायश्चायममन्यत ॥ स्त्रीपतीया अथाचख्यु-देवायं बालकश्चिरं ॥ ६ ॥ नवास यतिनीमध्ये । नावी तदनुगस्ततः॥ तस्मादादौ जनन्येव । वज्रमाह्वातुमर्हति ॥ ७ ॥ ____तश्रेत्युक्ते नरेंद्रेण | सुनंदा पुलकांकिता ॥ सुखादिकाक्रीडनानि । न्यस्य चित्राणि तत्पुरः ॥ ७ ॥ शर्करामधुमृधिका- माधुर्यैककिरा गिरा ॥ रयादाकारयत्पुत्रं । वत्सकं स्वगिरे.
॥२१॥
For Private And Personal