________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १०० ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
थे । लिप्तपादस्य तस्य तु ॥ चित्रं हृदयसंतापः । प्रोल्लासा ग्रिपाकवत् ॥ ६० ॥ श्राद्धोऽपि षड्रसैरेनं । जोजयामास सादरं । यदि वा स्वार्थसिद्ध्यर्थं । क्रियते मूईनीधनं ॥ ६५ ॥ पादप्रलेपलोपेन | नद्यां ब्रुडनशंकया ॥ श्राकुलो जोजनास्वादं । न विवेद ज्वरार्त्तवत् ॥ ७० ॥
अद्यापि कोऽपि लेपांशो । जवितेति स साहसात् ॥ जोजनांते नदीतीरं । जगाम जनायुतः ॥ ७१ ॥ लोहनौरिख सोऽमऊ - तदानीं यशसा समं ॥ सहस्ततालमुत्तालं । जहास च जनस्ततः ॥ ७२ ॥ कुतोऽपि दंतः सिंधु । तरता देजिनाऽमुना || व्यर्थ जग्धा वयं द- रिति मिथ्यादृशोऽपि हि || ७३ || तदा जोजनृपाहूत - स्तत्र सूरिरुपागमत् ॥ विधातुं जनताऽध्यकं । जिनमार्गप्रजावनं ॥ ७४ ॥ नवाच निम्नगां योग- माहात्म्य वशवर्त्तिनीं ॥ वत्से प्रयन पंथानं । परं पारं व्रजामि ते ॥ ७५ ॥ मित्रयोरिव तत्कालं । तटयोरैक्यमीयुषोः ॥ संघभूपजनैर्युक्तः । सूरिः प्राप परं तटं || ६ || निरीक्ष्याऽतिशयं तस्य । विगर्वास्तापसास्तदा ॥ दीक्षां जगृहुराचार्य - पदमूले विरागतः ॥ ७७ ॥ ब्रह्मद्दीपयुषां तेषा-मन्वये श्र मणाश्च ये । ब्रह्मद्वैपिकनामान - स्ते ख्यातिं ययुरागमे ॥ ७८ ॥ वज्रे त्रिवार्षिके जाते । वि
For Private And Personal
वृत्ति
॥ २०० ॥