________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailashsagarsuri Gyanmandie
शीलोप
वृत्ति
रएका
स्मापयामास । कौतुकालोकनोद्यतान् ॥ ५७ ॥ दृक्पन्नावः कोऽप्यस्ति । नवतामपि शा- सने ॥ सस्मितं श्रावकानेवं । स प्राहाऽहंयुताश्रितः ॥ ७ ॥ विहरन्नन्यदा तत्र । स्वेच्या वजमातुलः ॥ श्रीपार्यसमिताचार्य । आगाद्योगतपोनिधिः ।। ५५ ॥ श्राशास्तत्तापसोपज्ञां। तस्मै निंदां व्यजिझपन् ॥ ज्ञात्वा ज्ञानेन तद्युक्तिं । सोऽपि तानिमादिशत् ।। ६० ॥ ____ तापसे का तपःशक्ति-रज्ञानध्वांतमंदिरे॥ परं केनापि लेपेन । मूढान् विस्मापयत्यसो ॥६१ ॥ तस्माजिनमताऽनिशा । विज्ञानेऽस्मिन्न विस्मयः ॥ धार्यों लवजिरादेश-मात्रसाध्यो ह्ययं विधिः ॥ ६॥ तत्पाखंडपरीक्षार्थे । निमंत्रयत तापसं ॥ सपाको चास्य पादौ । प्रकाल्यौ नक्तिदन्नतः ॥ ६३ ॥ जैनोपहासनाशाय । मायापि स्यात्सुखावहा ॥ ततो निमंत्रयामासुः । श्रा दंनेन तापसं ॥६४ ॥ सोऽपि तन्नक्तिसोक । नन्प्लुत्योत्प्लुत्य नेकवत् ॥ नोजनार्थ समन्यागा-च्वाइस्यैकस्य मंदिरे ॥ ६५ ॥ धारागतस्य तस्याथ । श्राइः श्रज्ञा- नरादिव ॥ केममस्महे नावि । त्वत्पाददालनांबुना ॥ ६६ ॥ इत्युक्त्वाऽकालयत्पादौ । स तोष्णेन वारिणा ॥ यथा न लेपलेशोऽपि । तस्थौ षुष्करपत्रवत् ॥ ६ ॥ गोशीर्षचंदनेना
॥रपणा
For Private And Personal