________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १०॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
स्त्रीति सकाऽबुधत् ॥ ४६ ॥ क्रीडा निस्तदनीष्टानि - बीलकास्तमखेलयन ॥ क्रीमा विशेपानन्याऽन्यान् । सोऽपि तेषामदर्शयत् ॥ ४७ ॥ मंगनक्रीडनस्तन्य-पानस्नान विलेपनैः ॥ तं योषाः पोषयामासु - वर्षा इव महीरुहं ॥ ४८ ॥ कंठिका स्वर्णरत्नाढ्या । वज्रकंठे बनौतरां ॥ हृदयांनोज निर्गच्च-किंजल्ककणिकोपमा ॥ ४९ ॥ धर्म्यानिरिव क्रीमानिः । क्रीमन्ननुदिनं सुधीः ॥ भुंजानः प्रातुकं चैष । साध्वीचेतांस्यमोदयत् ॥ ५० ॥
ददर्श सुनंदाय । श्रीविशेषविशोभितं ॥ श्रयं मदंगजन्मेति । श्राविकास्तमयाचत । ॥ ५१ ॥ तान्निरुक्तं न जानीमो । युवयोर्घटनामिमां । अस्मासु न्यास एवायं । गुरुला मिति पाल्यते ॥ ५२ ॥ सेति ताजिरथ प्रोक्ता । शाखाचष्टेव मर्कटी || दूरस्था तमवैद्दिष्ट । वजं वज्रसुर्वनं ||३|| महोल्लासा पराधीना । सा तेषामेव मंदिरे ॥ कदाचिदेत्य धात्रीव । स्तन्यपानमकारयत् || ५४ ॥ इतोऽचलपुरोपांते । नदीयुग्मांतरावनौ ॥ कन्यापूर्णानिधं ती। तापसैरस्ति सेवितं ॥ ५५ ॥ तेष्वेको लेपकर्मज्ञः । पाडुके न्यस्य पादयोः ॥ तापसः सलिलेऽचाली - दगावे हंसलीलया || ५६ || तटिनीमुत्तरन्निनं । प्रत्यक्षं लेपयोगतः ॥ जनान् वि
For Private And Personal
वृति
॥ १५८ ॥