________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १७६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
यक्षा च यदत्ता च । नूताश्रो नूतदनिका ॥ सेला वेला च रेला च । नामतोऽमूः प्रकीर्त्तिताः ॥ २० ॥ विप्रेण गणितां नव्यां । श्रुत्वा काव्यावलीं तदा ॥ यथाज्येष्टमभूः प्रोचुः | सरस्वत्य इत्र स्फुटं ॥ २१ ॥ नृपोऽपि रुष्टो नादत्त । तुष्टिदानं दिजन्मने ॥ न तथा सुकरं किंचिद् । घटनं जंजनं यथा ॥ २२ ॥ अथ गंगाजले न्यस्य । व्यग्रंथिं स वारुवः ॥ प्रातर्यत्रप्रयोगेण । जग्राह स्तुतिपूर्वकं ॥ २३ ॥ इवं च विदधानेन । तेन विस्मापितं जगत् ॥ के के न विप्रतायैते । धूर्तैर्बाह्यदृशो जनाः ॥ २४ ॥ मंत्री तत्कूटमज्ञासी - चरचारप्रयोगतः || न सुखं शेरते बुद्धिमतः संनिहिते रिपौ ॥ २५ ॥ धनमानाय्य तत्कूटा-दन्येद्युर्थी - सखः प्रगे ॥ कौतुकं दृष्टुमुत्सुक्तं । स निन्ये तत्र भूपतिं ॥ २६ ॥ सिद्धसिंधुमय स्तुत्वा । धीरं वररुचिः कविः ॥ श्राचकर्ष द्रुतं यंत्र । नोत्पपात धनं पुनः ॥ २७ ॥ तावता पश्यतां नृणां ॥ जातो वैलक्ष्यनाजनं । प्रवेष्टुमिव पातालं । हिया नम्रशिरा बनौ ॥ २८ ॥ वयं नाऽन्यस्य गृह्णीम – स्तनृहाण घनं निजं ॥ इत्युक्त्वा सचिवस्तस्मै । व्यग्रंथिं च दत्तवान् ||२|| दत्तेन ग्रंथिना सर्व-समक्षं मंत्रिणा तदा || गंगायां मंक्तुमप्यैव - दास्तां प्रत्युत्तरक्रमः ||३०||
For Private And Personal
वृत्ति
॥ १७६ ॥