________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥१७
॥
अथोपायंविदा तेना-वर्जिता मंत्रिवल्लना॥ वशाबलेन साध्यते । गजा अपि मदोत्क- टाः ॥ १० ॥ नार्योक्त्या शकडालोऽपि । तर्णनममन्यत ॥ को वा न भ्राम्यते स्त्रीनिः। कराग्रेग घरदृवत् ॥११॥ काव्यानि पठतोऽन्येद्यु- पाग्रे च हिजन्मनः ॥ अहो मधुरता मूतेः । प्रशशंसेति धीसखः ॥ १२॥ नृपस्ततोऽस्मै दीनारान् । ददावष्टोत्तरं शतं ॥ स्पष्टं परप्रयोज्या हि । तिर्यंच इव नभुजः ॥१३॥ नित्यं वितीर्यमाणेऽस्मै। दाने मंत्री निराकरोत् ॥ राजाह त्वत्प्रशंसैव । कारणं दानकर्मणि ॥१४॥ मंन्यूचे परकाव्येषु । कार्या श्लाघाSस्य कीदृशी ॥ तदा तु वर्णितः काव्य-गुण एव न चाऽपरः ॥ १५ ॥ राजोवाच पुरात्मायं। निर्माल्येन स्तवाति मां ॥ नज्यंते हि सुखेनैव । नृपा आमघटा इव ॥ १६ ॥ बालिका अप्यधीयाना-स्तदुक्तां काव्यसंतति ॥ श्रावयिष्यति ते प्रात-रित्युक्त्वा सचिवाग्रणीः ॥१७॥ एकहिच्यादिवेलायां । श्रुतं काव्यादिकं क्रमात् ॥ समीः पठितुं सप्त । स्वपुग्यो बालपंकि- ताः ॥ १७ ॥ विप्रं पातयितुं जीव-मिव संसारसागरे । स्थापिता नीतय इव । सर्वा यवनिकांतरे ॥१५॥ त्रिनिर्विशेषकं ।।
॥१५॥
For Private And Personal