________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोलोप
वृत्ति
॥१७॥
शीलपालने जयढक्का कंदर्पनूपकटकजयारंनसूचका नेरी वाद्यते शब्दायते कामजेतृत्वात् तत्तादृग्युवीरतया कविनिर्वर्ण्य ते. इति गाथासमुदायार्थः, नावार्थः संप्रदायगम्यः, स चाय
अस्तीह नारते वर्षे । पाटलीपुरपत्तनं ॥ यच्चैत्यकलशा नक्तं । बिभ्रते नानुवित्रमं ॥१॥ तत्र क्लुप्तप्रजानंदो । नंदनामा महीपतिः ॥ यत्कीर्त्तिनर्तकी तुंग-नववंशेषु नृत्यति ॥२॥ शकडालस्तस्य मंत्री । यन्मतिनामितो ध्रुवं । वाक्पतिर्भ्राम्यति व्योनि । वक्रातीचारविनमैः ॥ ३ ॥ लक्ष्मीवतीति तत्पत्नी । सपत्नीव श्रियो गुणैः ॥ यदार्जवकलाहीणा । श्व मृग्यो वनं श्रिताः ॥॥ तत्कुक्तिशुक्तिमुक्तानः । स्थूलन्नज्ञान्निधः सुतः॥हितीयः श्रीयकान्निख्यो । नंदचित्तानिनंदनः ॥ ५ ॥ तत्र कोशानिधानायां । वेश्यायां काममोहितः॥ निनाय क्षणवस्थूल-नशे हादशवत्सरी ॥ ६ ॥ श्रीयको नंदनून -रंगरक्षणदक्षिणः ॥ विश्वासन्नाजनं जझे । स्थाने सेवा हि कामदा ॥७॥ हिजो वररुचिस्तत्र । ददो वाग्मी महाकविः ॥ का. व्यैः स्तौति नृपं शश्व-दष्टोत्तरशतेन सः ॥ ॥ वैधर्मिकत्वात्त मंत्री । श्लाघते न कदाचन ॥ नृपोऽपि न ददौ किंचि-द्यतः परमुखा नृपा ॥ ५ ॥
॥१४॥
For Private And Personal