________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शीलोप ॥3॥ स्त्रीत्वेऽप्यहो शेषजिनातिशायि । तीकरश्रीसुलगन्नविष्णु ॥ शीलोज्ज्वलं मल्लिवि-
J नोश्चरित्रं । शृण्वंतु साश्चर्यहृदो मुनीशः ॥ ७० ॥ श्वं यथा शीलमवश्यमोदा-ऽनिगामु॥१३॥ कोऽपि प्रभुमल्लिनाथः ॥ प्रपालयामास तथाऽविरामं । नव्येन निर्व्याजतया निषेव्यं ॥ण
इति श्रीरुपल्लीयगछे नट्टारकश्रीसंघतिलकमूरिपट्टाऽवतंसश्रीसोमतिलकसूरिविरचितायां शीलोपदेशमालावृत्तौ शीलतरंगिण्यां श्रीमल्लिजिनचरित्रं समाप्तं ॥ श्रीरस्तु ॥
प्रमुखशब्देन येऽन्ये महात्मानो गार्हस्थ्यमनादृत्य प्रश्रमवयस्येव दीक्षां जगृहुस्ते ग्राI ह्याः, गार्हस्थ्ये शीलदृढतादृष्टांतावन्निधाय गृहीतचारित्रस्य तदायमाह
॥ मूलम् ॥–सो जयन झूलनदो । अच्छेरयकारिचरियपरियरिन ॥ जस्सज्जवि बनवए जयंमि वजे जसढक्का |॥ १ ॥ व्याख्या-आश्चर्यकारि चरितपरिकरितः स स्थूलनशे जयतु, स श्रीआर्यसंनूतिविजयशिष्यः सर्वोत्कर्षेण वर्त्तता, पूर्वभुक्तकोशावेश्यागृहे षट्विकृत्या- दारनिरतस्यापि तादृक्शीलपालनरूपं यद् आश्चर्यकारि चरितं चारित्रं, तेन परिकरितः कृता शोना यस्य, तस्य श्रीशकडालसूनोरद्यापि बहुसमयाऽतिक्रमेऽपि जगति त्रैलोक्ये ब्रह्मव्रते
॥१३॥
For Private And Personal