________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १७२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
चतुर्दश शतानि स्यु- र्वादलब्धिनृतामपि । श्रशीतिश्च सहस्राणि । लक्षमेकमुपासकाः ॥ ६७ ॥ युक्तं सप्ततिसादस्या | लक्ष्त्रयमुपासिकाः ॥ सामस्त्येन परीवारो । ज्ञेयः श्रीमलिशासने || ६८ || संसेव्यौ देवकोटी जिः । श्रीचतुर्विधसंघयुक् ॥ श्रीमन्मलितीर्थेशः । पुनास्मि वसुंधरां ॥ ६५ ॥ कौमारं व्रतपर्याया-वधि कृत्यव्यवस्थितं । सर्वायुः पंचपंचाश - साहस्री शरदामपि ॥ ७० ॥ प्रत्येकं साधुसाध्वीनां । पंचशत्या समन्वितः ॥ मासं याव कृतप्रायो । गत्वा संमेतपर्वते ॥ ७१ ॥ भरण्यां फाल्गुनश्वत- द्वादश्यां शुक्ललेश्यया ॥ एकोनविंशस्तीर्थैशः । श्रीमलिममासदत् ॥ ७२ ॥ तत्रैवासनकंपेन | विज्ञायाऽवधिना पुनः ॥ समीयुर्वासवाः सर्वे । मोहोत्सव विधित्सया || १३ || कां नारकिजीवानामपि दत्तसुखासिकं || निर्माय मोक्षकल्याणं । ते निर्मायिशिरोमणे || ४ || दंष्ट्रा दंतास्तथाऽादायि । निरुपश्वताकृते ॥ गत्वा नंदीश्वरे दीपे । चक्रुरष्टाहिकोत्सवं ॥ ७५ ॥ युग्मं ॥
ततः स्वस्वविमानेषु । मालवस्तंनमूर्द्धनि ॥ न्यधुर्वज्रसमुद्रेषु । जर्त्तुर्दंष्ट्राः शिवार्थिनः ॥ ७६ ॥ सहस्रे वर्षकोटीना - मरतीर्थकृतो गते ॥ श्रीमन्मविजिनेशस्य । मोक्षप्रातिरजायत
For Private And Personal
वृत्ति
॥ १७२ ॥