________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥११॥
पादेन प्रहरे पूर्णे । श्रीमत्कुंनेन नूभुजा ॥ बलिः कलमशालीना-माढकोन्मित आह- - तः ॥ ५५ ॥ प्रवाद्यमानैर्वादित्रैः । पूर्वधारात्प्रवेशितः ॥ देवमस्त्रिरुक्षिप्तो । गगने च वि.
नोः पुरः ॥ ५६ ॥ तस्याई जगृहुर्देवा । अप्राप्तं धरणीतले ॥ अईस्याई नृपोऽगृह्णा-उषं सामान्यमानवाः ।। ५७ ॥ कणमात्रमपि प्राप्तं । बलेरामयनाशकृत् ।। षण्मासावधि सर्वे ते । तत्संग्रहपरायणाः ॥ ५७ ॥ तद् हितीये दिने जातं । परमानेन पारणं ॥ विश्वसेनगृहे तत्र । पंच दिव्यानि जझिरे ॥ ५५ ॥ श्रीमन्मल्लिविनोस्तो! । हस्तियानश्चतुर्मुखः ॥ यक्षः कुबे
रनामाहासी- जाष्टकविनूषितः ॥ ६ ॥ दक्षिणास्तत्र वरदा-ऽजयप त्रिशूलिनः॥ वामाश्च - मातुलिंगाऽक्ष-सूत्रमुजरशक्तिकाः ॥ ६१ ॥ तस्य शासनदेवी च । वैरोट्याख्या चतुर्भुजा ॥
वामे शक्तिमातुलिंगे । दक्षिणे वरमालिके ॥ ६॥ चत्वारिंशत्सहस्राणि । साधवो मल्लिदी. क्षिताः ॥ साध्वीनां पंचपंचाश-सहस्राणि च संख्यया ॥ ६४ ॥ साष्टषष्टिः सप्तशती। श्री. चतुर्दशपूर्विणां ॥ अवधिज्ञानिसाधूनां । धाविंशतिशतानि च ॥ ६५ ॥ शतान्यासन सप्तदश । सपंचाशन्मनोविदां ॥ शतन्यूना त्रिसहस्री । वैक्रियहिनृतामपि ॥ ६६ ॥
॥१७॥
For Private And Personal