________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप
वृत्ति
॥१७॥
मंत्रिणाऽन्निहिते तस्य । स्वरूपे नूपतेः पुरः ॥ साधु साधु त्वया बुझ-मित्यमात्यं जगौ नृ- पः ॥ ३१ ।। अथ सर्प श्व विज्ञ-ऽन्वेषी वररुचिहिजः ॥ तच्चेट्यादिकमप्रादी-न्मंत्रिमंदिरचेष्टितं ॥ ३२ ॥ विवाहे प्रस्तुतेऽन्येयुः । श्रीयकस्य स मंत्रिराट् ॥ असज्जदस्त्रबत्रादि । नृपो. पायनहेतवे ॥ ३३ ॥ तत् श्रुत्वा मंत्रिदातीतः । शीतार्त श्व कंबलं ॥ सुखादिकान्निरावर्ण्य । बालकरित्यघोषयत् ॥ ३१ ॥ न वेत्ति मूढो लोको य-कडालः करिष्यति ।। हत्वा नंदनृपं राज्ये । श्रीयकं स्थापयिष्यति ॥ ३५ ॥ इति कंदुकवद्वालाः । कूईमानाः पदे पदे ॥ निःशं. कं जुघुषुः काले । शालिकेत्रे शुका इव ॥ ३६ ॥ यदाहुर्बालकाः स्वैरं । यदंति च योषितः
॥ आकस्मिकं च यशाक्यं । तत्प्रायो न मृषा नवेत् ॥ ३७॥ विमृश्यति नृपः प्रैषी-प्रती. । त्यै तगृहे चरान् ॥ तेऽप्यागत्य यथादृष्टं । नृपतेः पुरतोऽवदन ॥ ३० ॥ श्रुत्वा शस्त्राहातपया त्राश्व- सामग्री कोपपंकिलः ॥ गुणश्रेणेः प्रमादीव । विश्वस्तेरस्खलन्नृपः ॥ ३ ॥
ततः प्रातः प्रणामेऽपि । मंत्रिणोऽनूत्पराङ्मुखः ॥ ज्ञात्वा तच्चित्तमेषोऽपि । रहः श्री. यकमन्यधात् ॥ ४० ॥ वत्स केनापि उष्टेन । मयीशः कोपवान कृतः ॥ तदुत्पातः कुले -
॥१७॥
२३
For Private And Personal