________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १६४ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥ समये मल्लिरूपं चा- दीनशत्रुपुरोऽवदत् ॥ ८० ॥ तदा पूर्वजवोदय - रागमन्नमना नृपः ॥ शिब्यमिव ध्यायन् । प्राहिणोद् दूतमात्मनः ॥ ८१ ॥ अचिंस्य जीवोऽपि । च्युतः श्री वैजयंततः ॥ जितशत्रुरिति क्ष्मापः । श्रीकांपील्यपुरेऽनवत् ॥ ८२ ॥ कापि पाखंडिनी क्ति । धर्म शुद्धांतयोषितां ॥ जिगाय मल्लिकन्या तां । विवादे धर्मगोचरे || ३ || निर्गता मितिः सा । कांपियनगरेऽगमत् ॥ श्रीमल्ले रूपमाचख्यौ । जितशत्रुनृपातः ॥ ८४ ॥
पुरातननवोन्मील- दनुरागतरंगितः ॥ सोऽपि तहरणाय स्वं । दूतं प्रैषीत्तदंतिके ॥८५॥ श्रीमन्मल्लिरपि प्राज्य-स्नेहतः प्रार्थनाश्चताः ॥ विज्ञायावधिना तेषां । मित्राणां प्रबुभुत्सुनां ॥ ८६ ॥ स्वसौधमध्यगाऽशोको - धानगर्भगृहेऽन्यदा || पीठं निर्मापयामास । रत्नौघरुचितां बरं ॥ ८७ ॥ तत्र हेममयीं स्वस्य । मूर्त्तिं रत्नविकस्वरां || स्वर्णज्ञोज पिधानां च । तालुतिइे न्यधापयत् ॥ ८८ ॥ तादृग्रत्ननिवेशेन । स्पष्टिताऽवयवावली ॥ विज्ञैरपि सजी वेव । ज्ञायते या विलोकनात् || ६ || सौधे च जालकाकीर्णे । कपाटावलिमालितं ॥ श्रीमल्लः कारयामास । हारषट्कमुदारधीः ॥ ५० ॥ प्रतिमापृष्टगे कुड्ये । बिदं निर्माप्य मेघया ॥ सर्वा
For Private And Personal
वृत्ति
॥ २६४॥