________________
Shri Mahavir Jain Aradhana Kendra
शीलोपog
॥ १६५ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
I
दारमयीं पिंडी । तेन द्वारेण नित्यशः ॥ १ ॥ प्रक्षिप्य प्रतिमातालु - देशस्थ विवरांतरे ॥ स्वबुज पिधानेन । सा रंध्रे पिदधौ पुनः ॥ ९२ ॥ ॥ युग्मं ॥ सामपि नरेंझणां । ते दूताः कुंजनूपतेः ॥ ययाचिरे विवाहाय । तेषां मल्लिं तनूनवां ॥ ९३ ॥ युष्मादृशानां सौजाग्यैर्न हार्य मत्सुतामनः ॥ इति तेनापि दूतास्ते । निरस्ताः स्वास्पदं ययुः ॥ ए४ ॥ तेऽपि दूतोदितं श्रुत्वा । क्रुद्धा मंत्रमिति व्यधुः ॥ प्राग्वाऽन्यासतो धावत्प्रीतिसौदाईमेराः ॥ ९५ ॥ श्रास्तां सौभाग्यलावण्य-नाग्योत्कर्षपरंपराः ॥ व्योम्नोऽपि पतिता तावत्कन्याऽवइयं पतिंवरा ॥ ए६ ॥ परमन्यत्र रक्तोऽसौ । नैवास्माकं प्रदित्स्यति ॥ प्रसह्य परिशेष्यामस्तस्मादेनामितीया ॥ ए७ ॥ सर्वानिसारैः संभूय । क्रोधजंगिनंगुराः ॥ मिश्रिलां रुरुधुः प्राच्य - कर्माली शरीरिणं ॥ ए८ ॥ किं कर्त्तव्यतया मूढ-मथ कुंजमहीपतिं !! प्रत्युत्पन्नमतिर्मलि - बाण ललितस्वरं ॥ एए ॥ तातामीषां नरेंझणां । तथाऽज्ञापय सांप्रतं ॥ त्रागति विश्वस्ताः । सायमेकाकिनो यथा ॥ २०० ॥ श्रागताश्च प्रवेश्यास्ते । सौवर्णप्रतिमागृहे ॥ युगपत् षट्सु द्वारेषु । षडपि व्याप्तमन्मथाः ॥ १ ॥ तथा कृते समेतास्ते । तत्पा
For Private And Personal
वृत्ति
॥ १६५ ॥