________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शीलोपी सुवर्णकाराय । समारचयितुं नृपः॥६५॥ सोऽप्याह देव नो दिव्य-वस्तु संधातुमीश्वरः॥
J ततो निर्वासितो राज्ञा । गतो वाराणसीमसौ ॥ ७० ॥ राजानं दृष्टुमन्येद्यु-र्मध्ये राजसन्नां ॥१६३ ॥
ययौ ॥ देशाश्चर्यकथां पृष्टो । मल्लिरूपमवर्णयत् ॥७१ ॥ श्रुत्वा सोऽपि पुरान्यस्त-शस्तस्नेहवशंवदः ॥ दूतं संप्रेषयामास । तस्या वरणहेतवे ॥ ७२ ॥ जीवो वैश्रमणस्यापि । च्युत्वा श्रीवैजयंततः ॥ अदीनशत्रुनामासी-जा श्रीहस्तिनापुरे ॥ ३ ॥
एकदा मल्लिसोदर्यो । लघुर्मल इति श्रुतः ॥ वैदेशीयश्चित्रकृति-चित्रशालामचित्रयत् ॥ ७० ॥ एकश्चित्रकरस्तेषु । देवतावरलब्धिमान् ॥ दृष्ट्वैकदेशं सर्वांग-रूपचित्रक्रियादमः॥ ॥ ५ ॥ मल्लोऽपि कर्हि चित्तत्र । प्रविष्टश्चित्रशालिकां ॥ मल्लिं सादादिव ज्ञात्वा । व्यावृत्तः सहसा हिया ॥ ७६॥ श्रीमवेश्चरणांगुष्टं । कदाचिजालकांतरे ॥ स दृष्ट्वा चित्रयामास । त पं च यथास्थितं ॥ ७॥ धात्री सम्यनिरीक्ष्याथ । निजगाद कुमारकं ॥ चित्रप्रतिकृतौ वस । वृथा ब्रांतोऽसि ग तत् ॥ ७० ॥ कुपितः पाणिं संदेशं । बेदयित्वाथ तस्य सः॥ म. लश्चित्रकरं स्वीय-देशतो निरवासयत् ॥ ७॥ ॥ नमन् देशांतराण्येष । गतः श्रीहस्तिनापुरं
॥१३॥
For Private And Personal