________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
शोलोप यामास । वरीतुं कुंनकन्यकां ॥ ५ ॥ च्युतः पूरणजीवोऽपि । श्रावस्त्यां वैजयंततः॥ रु- वति
क्मिनामाऽनवजा । धारिणी तस्य वजन्ना ॥६० ॥ अन्यदा निजकन्याया। रूपमुहीक्ष्य ५ ॥१६॥ विस्मितः ॥ स कंचुकिनमप्रादी-दके देशांतराऽागतं ॥३१॥ मत्पुच्या यादृशं रूपं । विनू.
तिश्च विलोक्यते ॥ तादृशी कापि चेद् दृष्टा । तदा वद ममाग्रतः॥१२॥ देव स्वेबानुकूलत्वे । यथाबंदमुदीर्यते ॥ गुणाऽगुणविशेषस्त-न्मध्यस्थैरवबुध्यते ॥ ६३ ॥ मनोरागेण मन्यते । दोषा अपि गुणा इव ॥ पक्षपातमनादृत्य । चेहिशेषोऽवधार्यते ॥ ६ ॥ तदा शृणु म. हीनाथ । मिथिलायां महापुरि ॥ यादृक् कुंनसुतामल्लि-रूपं न क्वापि तादृशं ॥५॥ त्रिनिर्विशेषकं ॥
सौनाग्यादिविनूतिश्च । यादृक् तस्यां विलोक्यते ॥ देवीष्वपि न सा क्वापि । शेषयो. हषासु का कथा ॥ ६ ॥ श्रुत्वा तत्कालमुत्नाल-प्राक्प्रेमनरनिरा ॥ तदर्थं नृपकुंनांते । स्वं ॥१६॥ मदूतं विससर्ज सः ।। ६७ ॥ व्युत्वाऽथ वसुजीवोऽपि । वाराणस्यां महापुरि ॥ शंखनामाऽन
वद्भूपः । स्तूपः किल जयश्रियां ॥ ६॥ खलचित्नमिवाऽन्येद्यु-नने ते मलिकुंमले ॥ ददौ
For Private And Personal