________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १६२ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
I
र्य गतनोधौ । चक्रे तत्पोतमाकुलं || अब्रवीच्च सुरस्तस्य । धर्मस्थैर्य परीक्षितुं ॥ ४९ ॥ - परित्यज्य | यदि मां श्रयते भवान् ॥ तारयामि तदा पोतं । पश्यामुं मग्नमन्यथा ॥ ॥ ५० ॥ को नाम गत्वरप्राण - त्राणमात्रकृते सुधीः ॥ जहाति जैनं श्रीधर्मं । परत्रेद च शर्मदं ॥ ५१ ॥
इत्यादिनिः परीक्षानि - ईष्टसत्त्वस्य तस्य सः ॥ प्रत्यकीनूय देवेंद - श्लाघा संबंध माख्यत ॥ ५२ ॥ अमोघदर्शना देवा । जवंतीति मुदा वदन् ॥ दिवं गतो वितीर्यास्मै । स कुंमलचतुष्टयं ॥ ५३ ॥ केमेलोत्तीर्य पाथोधिं । नयोऽपि मिथिलां ययौ ॥ प्रानृते तत्र कुंजस्य । कुंद ददौ ॥ ५४ ॥ तदागतायै श्रीमलि - कन्यायै च नृपो ददौ ॥ क्रयाणकादि विक्रीय । - ष्टी चंपामधासदत् ॥ ५५ ॥ चंञ्चायनृपायादा-वेषं तत्कुंडलयं ॥ पप्रच सोऽपि तल्लाजवृत्तांतं विस्मिताशयः ॥ ५६ ॥ नयस्ततो यथावृत्त - कथारंभप्रसंगतः ॥ चक्रे कुंनतनूजायाः । श्रीमले रूपवर्णनं ॥ ५७ ॥ दर्श दर्श मया स्वामिंस्तस्या रूपमनन्यजं ॥ दृष्टव्यदर्शनात्तत्र । नयने सफलीकृते ॥ ५८ ॥ श्रकार्य प्राक्तन स्नेह - मोदतः सोऽपि सत्वरं ॥ स्वदूतं मेष
રા
For Private And Personal
वृत्ति
।। १६१ ॥