________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वृत्ति
शीलोप० नर्त्य स्पयित्वा चा-ऽमृजनंगानि वाससा ॥ ३॥ दृष्ये आमोचयामासु-स्तयोरानरणा-
पनि च ॥ गोशीर्षचंदनैरेता । अश्रो होमं वितेनिरे ॥ ४ ॥ नस्मना तेन ते चक्रू-रक्षापोट्ट॥१५५॥ लिकां प्रनोः॥ कर्णी ते वादयामासु-राश्मनौ गोलको मिश्रः ॥ ५ ॥
इति नक्तिक्रमं कृत्वा । ववल्गुननृतुश्च ताः॥ जगुमैगलगीतानि । गुणांश्च परमेशितुः ॥ ६ ॥ तदानी शाश्वतीर्धेटाः । स्वर्गेषु निनः समं ॥ हृदयैः सममिंशणा-मासनानि च. कंपिरे ॥ ७॥ अयो मनः समाधाय । सौधर्माधिपतिः कणं । विज्ञायाऽवधिना जन्म । जै. नं घंटामवादयत् ॥ ॥ तन्नादतः सावधानी-नूतास्त्रिदशकोटयः ॥ सेनानीवचसा शकपार्श्वे सर्वेऽप्यमीमिलन् ॥ नए || तत्कालं पालकेनापि । क्लृप्तमिछानुगामुकं ॥ लकयोजन
विस्तार-मंताणिक्यपीटिकं ॥ ए॥ पंचयोजनशत्युच्चं । विमानं पालकान्निधं ॥ आरुरोद २. हर। रूपं विधायोत्तरवैक्रियं ॥ १ ॥ युग्मं ॥ अदभ्रदंऽन्निध्वान-बधिरीकृतदिङ्मुखः । स
मं समग्रसामग्र्या । प्रतस्थे मिथिलांप्रति ॥ ए ॥ गत्वा दीपेऽष्टमे नंदी-श्वरे रतिकराचले ॥ नपक्रमैरिवायुष्कं । विमानं स समक्षिपत् ॥ ए३॥ एकोनविंशती|श-जन्मगेहमश्रागतः
For Private And Personal