________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वनि
शोलोप० ॥ परीत्य सूतिकागेई । त्रिननाम जिनं च सः ॥ एच ॥ पुनर्नत्वा सुराधीशो। जिनं च जि-
नमातरं । देवीं प्रनावती मूर्ध्नि । बशंजलिरत्नापत ॥ ए ॥ रत्नकुके जगन्मात-नमस्तुभ्यं ॥१५६॥ कृपावति ॥ पुत्रिणीषु धुरीणासि । त्वमेव भुवनत्रये ॥ ए॥
म जिनस्यैकोनविंशस्य । जन्मोत्सवविधित्सया ॥ प्रागतोऽहं न नेतव्यं । नवत्येत्यवदत्तया दा || ए७॥ देव्याः सपरिवाराया । दत्वाऽवस्वापिनी हरिः॥ श्रीमन्मलेः प्रतिबंदं । मातुः पाचे निवेश्य च ॥ ए॥ स्वामिनं सममेवाहं । पंचकल्याणकाश्रयं ॥ सेवामीतीव शक्रेण
पंचधात्मा व्यधीयत ॥ ए॥ युग्मं ॥ गोशीर्षचंदनालिप्ते । जग्राह करसंपुटे ॥ प्रभुमेकेन रूपेण । निधानमिव ऽर्गतः ॥१०॥ पृष्टतश्चैकरूपेण । पिंकीकृत्येव तद्यशः॥ दधार स्वामि
नो मूर्ध्नि । श्वेतमातपवारणं ॥१॥ पार्श्वयोर्मूर्तियुग्मेन । भुवनेशे स्पृहावती ॥ श्रोतसी श्व * गंगाया-श्वामरौ दुधुवे हरिः ॥२॥ पुरतः पुनरेकेन । वजमुखालयन ययौ ॥ पितुरने वि.
शेषार्थी । कूर्दमान श्वार्नकः ॥ ३ ॥ अतिपांडुकंबलायां । शिलायां कनकाचले ॥ निषसाद निजोत्संग-शृंगारीकृततीर्घकृत् ॥ ४ ॥ तत्रैवासनकंपेन । त्रिषष्टिरपरेऽप्यत्र ॥ अच्युताद्याः
१५६॥
For Private And Personal