________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १५४॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
क्रुः संवर्त्तवातेन । शुद्धमायोजनावधि ॥ ७२ ॥ ऊर्ध्वलोकनिवासिन्यो ऽप्यष्टावाशाकुमारिकाः ॥ समेत्यासनकंपेन | कनकाचलशृंगतः || ३ || अभिषिच्य सुगंधांबु - वर्षेला डायोज नावनिं ॥ विधाय पुष्पवृष्टिं च । गुणान् जैनानगासिषुः ॥ ७४ ॥ पौरस्त्यरुचकाशिस्था । अप्यष्टौ दिक्कुमारिकाः || प्राच्यां समंगलारावा-स्तस्थुरादर्शपाणयः ॥ ७५ ॥ श्रष्टावपाच्यरुचका-दागता दिक्कुमारिकाः ॥ गायंत्यो दक्षिणाशायां । तस्थुर्मृगारपाणयः ॥ ७६ ॥ प्रत्यग्रुचकतोऽप्यष्टौ । एत्य व्यजनपाणयः ।। पश्चिमे च स्थिता मातु-र्जिनस्य च गुणान् जगुः || ७७ !! नदीच्यरुचकादिस्था । अष्टावेत्य कुमारिकाः ॥ उत्तरेल स्थिता गेयं । चक्रुश्चामरपाणयः ॥ ७८ ॥ विदिग्रुचकशैलस्था-श्चतस्रश्च कुमारिकाः ॥ गायंत्योऽस्थुदपदस्ता । ईशानादिविदि स्थिताः ॥ ७९ ॥ चतस्रो रुचकछीपा - दन्येत्याशाकुमारिकाः ॥ धरियां विवरं कृत्वा | नाजिनालं निचिदिपुः ॥ ८० ॥ प्राग्दक्षिणोत्तराशासु । जिनजन्मगृहादथ || रंजागृहत्रयं चक्रु- श्वतुःशाल विराजितं ॥ ८१ ॥ सिंहासनत्रयं तत्र । प्रत्येकं च विचक्रिरे || अ क्रमेण तान्यस्य । जिनं तत्र सदांबया ॥ ८२ ॥ लक्षपाकेन तैलेना-ऽन्यंनंजुस्तौ सुगंधिना ॥
For Private And Personal
वृत्ति
॥१५४॥