________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
शीलोपदिनी ॥ ३१॥ यदियेष महीपालः । कर्म पुंसवनादिकं ॥ तदा कारयितुं तच्च । चक्रे शक्रा-
K दिग्निः स्वयं ॥ ६॥ गर्नपोषकरैस्तैस्तै-विहाराहारकर्मतिः ॥ देशकालोचितैर्गर्ने । सा पु॥१५३॥ पोष यथासुखं ॥६३ ॥ तृतीये मासि संजातः । शुनगर्लानुन्नावतः ॥ दोहदो माल्यशय्या
या-स्तस्या देवैरपूर्यत ॥ ६ ॥ अथ मार्गस्य शुभैका-दश्यामश्विनिगे विधौ ॥ तेजोऽपास्तप्रदीपानां । सर्वांगीणसुलक्षणां ॥ ६५ ॥ तानीलनीलांगीं । कुंनलांउनलक्षितां ॥ सुषुवे तनयां राझी । प्राच्यर्कप्रतिमामिव ॥ ६६ ॥ युग्मं ॥ कणं नारकिजीवाना-मपि जाता सुखासिका ॥ तेजःपुंजैरिवालीढ-मजनिष्ट तदा जगत् ॥ ६७ ॥ प्रकाशतां दिशः प्राप्ता । वदुर्वाताः सुखावहाः ॥ आनंदमेधुरं चाऽन-द्योगिचित्तमिवाऽखिलं ॥ ६॥
इतश्चाधोनिवासिन्यः । सद्यः प्रचलितासनाः ॥ कुमार्योऽष्टाववधिना । ज्ञात्वा जन्म जिनेशितुः ॥ ६ए । सयानाः सपरीवारा । निजकृत्यचिकीर्षया ॥ तत्रागत्य नमश्चक्रु-जिनं च जिनमातरं ॥ ७० ॥ युग्मं ॥ जगन्मातर्न नेतव्य-मित्युदीर्य सन्नक्तिकं ॥ स्वात्मानं ज्ञापयंत्यस्ताः । स्थाने पूर्वोत्तरे स्थिताः ॥ १ ॥ विधाय स्तंनसंयुक्तं । प्राङ्मुखं सूतिकागृहं ॥ च
॥१५॥
For Private And Personal