________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शोलोप
ऽसौ । षट्कायैर्जीवलोकवत् ॥ चिक्रीम नानाक्रीमानिः । स्वोचितान्निरशंकितः ॥ ए॥ वि. वनि नीतविनयः काले । कलाचार्यस्य सन्निधौ ॥ मित्रावल्या षमंग्येव । युक्त एवाददे कलाः ॥ ॥१०॥ धर्माचार्यस्य सामग्री-मव्यग्रं प्राप्य कर्हि चित् ॥ तपोन्निरिव तैरेवा-ऽन्वितः फलवती व्यधात् ॥ ११ ॥ क्रीडालोलतया मित्रैः । साई दुर्ललितस्थितिः ॥ विजहार पुरारामवापीषु सरसीषु च ॥१२॥ प्रापउद्यानमन्येद्युः । ससैन्यो बसनूपतिः ॥ शानिनं प्रवराचार्य । तत्र दृष्ट्वाऽन्यवंदत ॥ १३॥ ___ महात्मापि च योग्यं तं । ज्ञात्वा सहजवत्सलः ॥ मेघगंजीरया वाचा । विदधे धर्मदेशनां ॥१४! अज्ञानमृगतृष्णांधाः । प्राणिनो नवकानने ॥ भ्रमंति मृगवत्कामं । सुखत्रांतिपि
पासिताः ॥ १५ ॥ धन्यास्तृणवत्सृज्य । नवं दुःखसहस्रदं ॥ स्वर्गापवर्गदां जैनी । दीक्षा-2 * माददति मुदा ॥ १६ ॥ श्रुत्वेत्यचिंतयज्ञजा । दीक्षां कहीकरोम्यहं ॥ किं तु राज्यधुरं धर्नु। ॥॥ *न कमोऽद्यापि मे सुतः ॥ १७ ॥ इत्यादि चिंतयंत तं । पुनर्मुनिरुपादिशत् ॥ जैत्रे कर्मबले
केयं। चिंता जागर्ति ते हृदि ॥ १० ॥ शैशवं यौवनं वापि । वृहत्वं वा न कारणं ॥ किंतु पू.
For Private And Personal