________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १४५॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वर्जितं कर्म । सुखदुःखफलप्रदं ॥ १२७ ॥ तिरश्वामशरण्यानां । रागादिव्याकुलात्मनां ॥ मुक्त्वैकं प्राक्तनं कर्म । कोऽपि नो शरणं वने ॥ २० ॥ तत्तवापि वृथा चिंता । सूनो राज्य
1
घृतौ ॥ सर्वेऽपि प्राणिनोऽवश्यं । स्वकृतं कर्म भुंजते ॥ २१ ॥ किंचायुर्वायुसंग्राम्य-दश्ववदलचंचलं ॥ यौवनं विद्युदुर्जस्वि । शरीरं कणनश्वरं ॥ २२ ॥ प्रेम दर्जोदकस्म । विजवा अपि न ध्रुवाः || तस्मादात्महितं कार्यं । कोऽपि न क्वाऽपि कस्यचित् ॥ २३ ॥ ततो वीतविकल्पात्मा । वैराग्यैकतरंगितः ॥ श्रामण्यमुररीचक्रे । द्विधा शिक्षा विचक्षणः ॥ २४ ॥ तपसाऽष्टापि कर्माणि । पयित्वा क्षमापतिः ॥ प्रांते केवल मुत्पाद्य । मुक्तेः शृंगारतामगात् ॥ २५ ॥ सुमुहूर्ते ततोऽमात्य - सामंताद्यैर्महाबलः ॥ स्थापितः पैतृके राज्ये । यथावच्च तदन्वशात् || १६ || महाबलमहीपालः । षनिर्मित्रैर्बलैरिव ॥ अवियुक्तः प्रजां शास्ति । प्रतापत्रासिताऽहितः || २७ || देवी कमलवत्याख्या । तस्य सर्वागसुंदरं ॥ असूत समये पुत्रं । प्राचीव रविमंडलं ॥ २८ ॥ महद्धर्ज्या कारयित्वा च । सूनोर्जन्ममहोत्सवं ॥ द्वादशाऽध तस्य । बलन इति व्यधात् ॥ २७ ॥ स प्राप परमां प्रौढिं । सर्वांगीणश्रिया सह ॥ पांच
For Private And Personal
वृत्ति
॥ १४९॥