________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ २४७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शिथिलाः ? शीलपालने किमर्थं दृढादरा न जवंति ? तद्भवसिद्दिगामिनोऽपि यदि शीलमनुशीजयंति तदा संसारमग्नः सामान्यजीवैः सिद्धिफलार्थ विशेषेण शीलं पालनीयमित्यर्थः । ४ मल्लिकोनविंशस्तीर्थकरः, नेमिस्तु द्वाविंशः, तच्चरित्रं प्रागुक्तमेव. श्रीमल्लेस्तूच्यते, तथाहि
यदककलशो दत्ते | कल्याणं दर्शनादपि ॥ नेमुषां जव्यजीवानां । स श्रीमल्लिजिनः ये || १ || प्रत्यग्विदेहे श्रीजंबू - द्वीपस्य महिमानिधेः ॥ विख्यातो जगदूर्जस्वी । विजयः सलिलावती ॥ २ ॥ तत्रास्ति नगरी वीत-शोका कलिमलोप्रिता || यद्देश्ममणिनिः शक्रकार्मुकश्रीर्धृता दिवि ॥ ३ ॥ तत्र शास्ति बलो राजा । राज्यं प्राज्यपराक्रमः ॥ यद्यशःपुरुपं स्रष्टुं । दलिकानीव तारकाः || ४ || तस्यास्ति बल्ला नाम्ना । धारिणी शीलधारिणी ॥ घरिणीतो गुणैः कैश्वि-युक्तं मात्राधिकास्ति या ॥ ५ ॥ तयोः शौंकीर्यशार्दूलः । सूनुर्नाना महाबलः ।। क्रमेण यौवनं प्राप । विश्वस्त्रैणवशौषधं ॥ ६ ॥ अथ पंचशतीः कन्याः । चतुःषष्टिकलान्विताः ॥ महोत्सवैर्महानंदा - स पित्रा पर्याय्यत || ॥ वैश्रमणानिचंशख्यौ । धरणः पूरणो वसुः ॥ अचलश्चेति मित्राणि । षडमून्यस्य जज्ञिरे ॥ ८ ॥ तैः साईम वियुक्तो -
For Private And Personal
वृत्ति
॥ १४७ ॥