________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वत्ति
होलोपरैवताचले ॥६॥ नारकिणामपि कपमहानंदोमि निर्मापकं । कृत्वा नेमिविनोर्यथोक्तवि-
धिना निर्वाणकल्याणकं ॥ सनत्याऽष्टदिनानि शाश्वतजिनानन्यर्च्य नंदीश्वरे । जग्मुः स्वा॥१५॥ स्पडमादृतप्रभुगुणाः सर्वेऽपि देवेश्वराः ॥ ७ ॥ छं यथा नेमिजिनेन राजी-मती विमुच्याऽ.
नवाऽनुरक्तां ॥ अनुत्तरां कोटिमवापि शीलं । तथा विधेयं नविनाऽनुवेलं ॥७॥
इति श्रीरुपल्लीयगचे श्रीसंघतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां श्रीझीलोपदेशमालावृत्तौ शीलतरंगिण्यां श्रीनेमिचरित्रे राजीमतीपरिहारप्रभुनिर्वाणगमनो नाम चतुर्थः सर्गः समाप्तः ॥ श्रीरस्तु ॥
शीलपालनमेव दृढयवाह
॥ मूलम् ॥-सिरिमल्लिनेमिपमुहा । साहीसिवावि बनवयलीणा ॥ ज ता कि ममजीवा । सिढिला संसारवसगावि ॥ ४० ॥ व्याख्या-यदि तावत्स्वाधीनशिवा अवश्य तनवमोक्षगामिनोऽपि श्रीमल्लिनेमिप्रमुखा व्रतलीनाः पाणिग्रहणं परित्यज्य ब्रह्मचर्यमेव निषेवितवंतः, तदा संसारवशगा नवव्यापारपरायत्ता अन्यजीवा अपरे सामान्यप्राणिनः किं
॥१६॥
For Private And Personal