________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥१४५॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नेमेर्भ्रातरः कृष्ण - महिष्योऽन्ये च साधवः ॥ ए६ ॥ राजीमत्यपि मुक्तात्मा । साध्वी गणमहत्तरा ॥ श्रदं नेमिना प्राप । न वंध्यप्रार्थना जिना || एउ || बाद्मस्थ्ये वत्सरं तस्थौ । गेहे वर्षचतुःशतीं ॥ पंचवर्षशतीं राजी -मती केवलशालिनी ॥ ए८ ॥ चतुर्थं प्रापतुः कल्पं । पितरौ जिननेमिनः । प्रापुर्वैमानिकी लक्ष्मीं । दशार्दा अपरेऽपि च ॥ एए ॥ श्रब्दानां त्रिशती बाब्ये | बाद्मस्थ्ये केवले पुनः ॥ शतानि सप्त सर्वायुः । सहस्रमिति नेमिनः ॥ १०० ॥ अतीतैः पंचनिर्वर्ष-लदैः श्रीनेमिमुक्तितः ॥ जाता श्रीनेमिनः सिद्धि-विंशस्य जिनेशितुः ॥ १ ॥ निर्माय शिबिकां नेमे-र्धनदेन सुरेश्वरः ॥ तत्रान्यर्च्य जिनस्यांगं । निदधौ विधिवत्स्वयं || २ || गोशीर्षचंदनैः कृत्वा । चितां नैशत्यमंडले || विमुक्ता शिबिका तत्र । वह्निं वह्रिसुरा व्यधुः || ३ || अज्वालयन् वायुसुराः । शमयामासुरव्दपाः ॥ वासवा जगृहुर्दंष्ट्राः । शेषास्थानि सुरव्रजाः ॥ ४ ॥
वस्त्राणि भूमिपैर्भस्म । सुजनैराददे मनोः ॥ अंतकृत्यं तु साधूनां । शेषाणां निर्मितं सुरैः ॥ ५ ॥ निर्वाणभूमौ श्रीनेमे-चक्रे शक्रेण मंरुपः || वज्रेण लिलिखे नाम । शिलायां
૧૯
For Private And Personal
वृत्ति
॥१४५॥