________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १४४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नीतले ॥ ८५ ॥ श्रनार्येष्वपि देशेषु । लोकाऽलोकप्रकाशकः ॥ जगदुज्जीवयन् स्वामी । नः व्यलोकानबोधयत् ॥ ८६ ॥ अष्टादश सहस्राणि । बभूवुर्व्रतिनां प्रज्ञेोः ॥ चत्वारिंशत्सहस्त्राणि । यहियादितपोधनाः ॥ ८७ ॥ श्रावकाणामनूल्लक्षं । नवषष्टिसहस्रयुक् ॥ श्रादीनां त्रिलक्ष्ये कोन - चत्वारिंशत्सहस्त्र्यपि ॥ ८८ ॥ साईं सहस्रमवधि - मतां केवलिनामपि ॥ - पि वैक्रियलब्धीनां । संख्यैकैव पृथक् पृथक् ॥ ८५ ॥ चतुःशती चतुर्दश- पूर्विणां वादिनां पुनः ॥ अष्टशती सदस्रं तु । मनःपर्ययिणामनूत् ॥ ए ॥ पृथ्वीं विहरतो नेमे - राकेवलदिनावधि ॥ एतावानेव संपन्नः । श्रीमान् संघश्चतुर्विधः || १ || विद्यमाने अप्युपेक्ष्य । व्रतज्ञानश्रियौ जिनः ॥ श्रीनेमी रैवतेऽन्यागा- हुवुर्षुर्मुक्तिवल्लनां ॥ ९२ ॥
तत्रत्यदेशनां श्रुत्वा । केचित्सम्यक्त्वमैयरुः ॥ प्रव्रज्यां केऽपि केचिच्च । श्रादधर्मं प्रपे दिरे ॥ ए३ !! सार्द्धं तत्र मुमुक्षुणां । षटूत्रिंशैः पंचभिः शतैः ॥ पादपोपगमं प्राप । मासं संन्यासमास्थितः || ४ || आषाढधवलाष्टम्यां । स्वामी चित्रागते विधौ ॥ सिद्धिसीमंतिनीवक्षः-स्थलाऽलंकारतामगात् ॥ ९५ ॥ जाताः प्रद्युम्नशांबाद्याः । कुमारा मुक्तिनाजनं ॥ श्री
For Private And Personal
वृत्ति
॥ १४४ ॥