________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
शीलोप
वृत्ति
॥१४३॥
रदत्तनगो व्रतं ॥७॥ तं प्रभुर्दीक्षयामास। हिसहस्रीनृपान्वितं ॥ बहुकन्यान्वितां राजी-म- ती च समहोत्सवं ॥ ५ ॥ आजन्मस्वामिपादाज-सेवाबमनोरयां ॥ वीक्ष्य राजीमती विष्णुः । पृष्ट्वा ज्ञःस्नेहकारणं ॥६॥ धनदत्तधनदेवौ। यो पूर्वनवबांधवौ॥ मंत्री विमलबोधश्च । व्युत्वा तेऽप्यपराजितात् ॥ ७७ ॥ जाता नृपास्त्रयोऽप्यत्र । नवान् श्रुत्वा प्रसंगतः ॥ प्र. पन्ना जातवैराग्या । दीक्षां प्रभुपदांतिके ॥ ७ ॥ तैः साई वरदत्ताद्या । एकादश गणाधिपाः ॥ स्थापितास्त्रिपदी प्राप्य । हादशांगान्यसूत्रयन् ॥ ए ॥ दशा रुग्रसेनेन । प्रद्युम्नाद्यैः सुतैः समं ॥नेजे श्रावकतां रामः । सम्यक्त्वं पुनरच्युतः ॥ ७० ॥ शिवारोहिणीदेवक्यो । रुक्मिण्यादिस्नुषान्विताः ॥ प्रनोः पार्थे विवेकिन्यः। श्राधम प्रपेदिरे ॥१॥ एवं चतुर्विधे संघे । जातेऽनूदाद्यपौरुषी॥हितीयस्यां पौरुष्यां च । गणनर्ममब्रवीत् ॥ २ ॥ कृष्णाहतबलेरई। तत्राडादायि सुरैर्दिवि ॥ अई विन्नज्य लोकेन । राझ्या च जगृहे भुवि ॥ ३ ॥
यको गोमेधनामासी-त्रिमुखो नरवाहनः॥ सिंहयाना तु कुष्मांडा । देवी शासनरक्षिका ॥ ॥ प्रातीहार्यैः कृताश्चर्यै-हृद्यैरतिशयैः सह ॥ विजदार हरन्पापं । नगवानव
॥१३॥
For Private And Personal