________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वत्ति
शोलोपशः ॥ तरेणाऽनुरूपेण । कुर्वीथाः सफलं जर्नु ॥४१॥ अथ नृकुटीनीम-नंगिनोंजा-
र त्मजाऽवदत् ॥ श्राः पापा दूरतो यात । धिग्युष्माकमिदं वचः ॥ ४२ ॥ मनोवाल्लन्यतः स्वै॥१४ार-मकार्ष नेमिनं वरं ।। तत्कभं गजमुत्सृज्या-धारोहामि खलु रासनं ॥ ३ ॥ नेमिना पा
गिना ताव-दहं यद्यपि नादृता । तथापि जायतां सैष । धर्माचार्योऽप्यतः परं ॥४४॥ वि वाहायाऽनुरुंधाना-नुपेक्ष्य स्वजनानसौ ॥ नेमेः प्रतीक्षयामास । दीक्षाकालं पतिव्रता ॥ र नेमेर्वार्षिकदानस्या-ऽनंतरं नाववेदिनः ॥ समेत्य विदधुः शकाः । स्नानं तीर्थोदकैः प्रनोः॥
॥४६॥ नानोत्तरकुरां देवै-निर्मितां शिबिकां ततः॥ वाह्यां नृपसहस्रेण । प्रन्नुरारूढवानिमा ॥७॥ दधतुश्चामरे शक्रे-शाने परितः प्रत्नोः ॥ उत्रं सनत्कुमारोऽपि । शेषैः क्लृप्ताष्टमंगलः॥ ४ ॥ पितृमातृस्वसृञातृ-सुराऽसुरनरेश्वरैः ॥ अन्वीयमानः प्रासादा-दचालीदचलाशयः ॥ ४५ ॥ जगुमंगलगीतानि । शिवाद्या गजदादरं ॥ नातिकामंति मोहाझा । महीयां- सोऽपि कुत्रचित् ॥ ५० ॥ चारित्रलक्ष्मीमुझोढुं । यांतं तं वीक्ष्य नोजजा ॥ व्रणावलीव पौरस्त्य-वायुनाऽजनि खिनी ॥ ५१ ॥ अथ चारुमुखी तस्याः । सखी स्थित्वा प्रनोः पुरः॥
Rojl
For Private And Personal