________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वत्ति
शीलोप स्मारं स्मारं सखीदुःखं । सोपालंजमन्नापत ॥ ५५ ॥ लोके हि श्रूयते स्त्रीषु । चलप्रकृति
ताऽधिकं ॥ प्रतिज्ञाताऽर्थवैमुख्या-त्त्वय्येवाडाकलयामि तां ॥ ५३ ।। मुधा राजीमती मुग्धा। ॥११॥ त्वयि धूर्नेऽनुरज्यते । गृह्णासि संयमं यत्त्वं । रक्तो मुक्तिस्त्रियामथ ॥ ५५ ॥ निगृह्य नूभुजां ब लदं। जरासंधवधे तदा ॥ अहो राजसुतोछाहे । जातः सावद्यत्तीरुकः ॥ ५५ || स्वकर्मढौलकितं धन । मोचयित्वा पशवज॥ अहो कारुणिको दुःख-पायोधौ तामपातयः ॥ ५६ ॥
कनकैवत्सरं याव-विश्वं विश्वमतोषयः॥ दीनां त्वेनां न दृष्टयापि । साधु ते दानवीरता ॥ ॥ ५७ ॥ अखमेन्निरुपालन-नित्रितयवानसि ॥ जाने लग्नं च कौटिल्य-मंकशंखप्रसंगतः
इत्यादिनिंदोपालंज्नैः । स्तुतिनिर्नाषितस्तया ॥ अनाकर्णितकेनेव । नेमिरस्खलितो य. यौ ॥ एए ॥ शिबिकायाः समुत्तीर्य । सहस्राम्रवने प्रभुः॥विमुच्यानरणादीनि । कृतषष्टतपो
विधिः ॥ ६ ॥ त्रिशतीप्रमिताब्दायु-श्चित्रानहत्रगे विधौ ॥ शुक्लायां नन्नसः षष्टयां । पूर्वाह्ने *व्रतमग्रहीत् ॥ ६१ ॥ युग्मं ॥ तदा प्राउरनूद् ज्ञानं । मनःपर्ययसंझकं ॥ सुखासिका समु
त्पेदे । नारकाणामपि कणं ॥ ६ ॥ प्राब्राजिषुः सहस्रं च । नरेंज्ञः प्रभुणा सह ॥ कृष्ण
॥१४॥
For Private And Personal