________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
शीलोप
वृत्ति
॥१३॥
तिःखितौ ॥ ३० ॥ न काम एवास्मि । पितरौ दुःखवारिधेः । तत्कृष्ण मा मुधा मुह्य । निस्तारार्थोऽयमुद्यमः ॥ ३१ ॥ नक्त्वेति पित्रो त्रोश्च । स्वस्य व्रतमनोरयं ॥ नपेक्ष्य रुदतः सर्वान् । यदून स्वामी गतो गृहं ॥ ३२ ॥ अथ विझपयामासुः । प्रभुं लोकांतिकाः सुराः ॥ जगज्जीवहिताधार | स्वामिंस्ती प्रवर्तय ॥ ३३ ॥ देवाधीशगिरा स्वर्ग-ौंकितैर्जुनकामरैः ॥ वार्षिकं दातुमारेने । दानं नेमिर्मनीषितं ॥ ३४ ॥ ततो राजीमती मत्वा । यथेचं प्र. स्थितं वरं ॥ त्रुटिता हारवल्लीवा-ऽपतनुवि विसंस्थुला ॥ ३५ ॥ प्रापिता चेतनां शीतो-प. चारेण सखीजनैः ॥ सर्वस्वं लुटितेवासौ । विललाप मुहुर्मुहुः ॥ १६ ॥
किमर्थं ससृजे धात्रा । गर्जतो वा न किं हृता ॥ किमर्थं यौवनं प्राप्ता । दहा बाल्येsपि नो मृता ॥ ३७ ।। मदर्थ चेन्न सृष्टोऽयं । नेमिस्तद्दर्शितः कुतः॥ निधेरदर्शनं श्रेयो । न चापहृतदुःखता ॥ ३० ॥ निंदती स्वमिति प्रेम्णा । स्मरंती च प्रभुं मुहुः ।। मुमूर्ष च तथा- क्रंद-भूमीपीठे लुलोठ च ॥ ३५॥ अश्रोचुर्दुःखिताः सख्यो। व्यर्थस्तत्र तवाग्रहः ॥ यस्त्वां तत्याज निर्व्याजं । ध्रुवं सखि स नीरसः ॥ ४० ॥ रूपविक्रमसंपन्नाः । संति कत्राः सहस्र
॥१३॥
For Private And Personal