________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
।। १३३ ।।
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
काशनं काचि - छ्यतरन्नेमिनः करे ॥ ६६ ॥ नज्जागरूककंदर्प-रहापोहलिकामिव ॥ घम्म मल्लिकापुष्पैः । श्रीनेमेः कापि निर्ममे ॥ ६७ ॥ रजोऽपनयनव्याजा - च्छ्रीनेमेर्नयनांतरात् ॥ मधुपीव पपौ काचिदनांनोज सौरनं ॥ ६८ ॥ दर्शयंती भुजामूलं । चक्रे काचिद्विशेषकं ॥ विगलना कापि । चक्रे पत्रं कपोलयोः ॥ ६५ ॥ विकर्त्तुमनलंनूष्णुः । श्रीनेमिमिति लज्जया ॥ प्रतिक्रांते वसंतर्त्ता - वथ ग्रीष्मर्तुरागमत् ॥ ७० ॥ वापीष्वथ हरेर्जार्याः । प्रविष्टा जलकेलये || प्रजावतीनिराकृष्य । सह नीतः प्रभुः पुनः ॥ ७१ ॥ वीतव्रीमा जलक्रीडाताः सार्धं विष्णुना व्यधुः ॥ श्रीने मिस्तत्र साक्षीव । जातस्तेन धृतः करे || ७२ ॥ अथ संकेतिताः शार्ङ्ग - पाणिना रुक्मिणीमुखाः ॥ श्रीनेमिनं सशृंगारं । जलशृंगैरलेखयन् ||१३|| चिक्री नेमिनाथोऽपि । ताभिः सार्द्धमशंकितः ॥ विमुखां न हि कस्यापि । वांबां कुर्वति तादृशाः ॥ ७४ ॥ ताडिता शृंगिकांनोभिः । काचिद्दोजकुंनयोः ॥ हारलीलायितं प्राप । विकी जलबिंदुनिः ॥ ७५ ॥ विगलच्छ्री वत्सिकाः काश्चित्काचित्रुटितकंचुकाः ॥ चक्रिरे काश्वनाऽवस्त्रा । जलसेकेन नेमिना ॥ ७६ ॥ स्वयं न लिप्तो रागेण । स्वामी पुष्करपत्रवत् ॥
For Private And Personal
वृत्ि
॥१३३॥