________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १३२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
कापि स्खलनीयोऽयं । बंधु: प्राणप्रियो मम ॥ ५५ ॥ ऊचे स रुक्मिणीनामा - रेवतीप्रमुखाः प्रियाः || देवरो ने मिरावज्यों । युष्माभिश्चतुरोक्तिनिः ॥ ५६ ॥ एकाक्यपि ययौ नेमि - वि रंतःपुरं ततः ॥ समचित्ता हि निःशंकं । संचरंति समंततः ॥ ५७ ॥ निर्विकारतया स्वामी । वर्दश्वारुवचोजरं ॥ तोषयामास सोत्प्रास-केली लोलाः प्रजावतीः ॥ ५८ ॥ अथाख्यत शिवा विष्णुं । तथा नेमिं प्रबोधय ॥ स्नुषामुखदिदृक्षां मे । यथा पूरयति क्षणात् ॥ ५५ ॥
नारायणोऽपि नामाद्यै - स्तमर्थ तमबीनणत् ॥ सोऽपि बेकोक्तिनिश्वके । ताः सहेलं निरुत्तराः ॥ ६० ॥ चिकीर्षुरिव साहाय्य - मुपयामाय नेमिनः ॥ वसंतर्त्तुरवातारी - दक्षिणानि - लमांसलः ॥ ६१ ॥ पौरैरंतः पुरेणापि । परितः समलंकृतः ॥ अच्युतो रैवते रंतुं । जगाम सह ने मिना ॥ ६२ ॥ कोकिलानिरिवादूताः । पीतासवसमंथराः ॥ रामाभिः साईमारामं । यादवाः क्रीडितुं ययुः ॥ ६३ ॥ स्फुरत्केसरतूणीरं । कामदेवमिवार्चितुं ॥ ते पुष्पावचयं चक्रुः । सजाया वनवीथिषु ॥ ६४ ॥ हरेरादेशतः सत्य - नामाया नेमिना सद || पुष्पोच्चिचीया जग्मुर्वनमध्यं मृगेणाः ॥ ६५ ॥ कामनल्ली मित्र स्फार - माकंदतरुमंजरीं ॥ सोरःप्र
For Private And Personal
वृत्ति
॥ १३२ ॥