________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शोलोप
वृत्त
॥१३॥
सरागास्ताः पुनश्चक्रे । तांबूलं चूर्णवर्णवत् ॥ ७ ॥
श्रीनेमिरथ रुक्मिण्या । दत्तहस्तावलंबनः ॥ पुष्करिण्या अवातारीत् । तीरे राजमरालवत् ॥ ७० ॥ कुकूलान्युपनिन्येऽय । प्रनोर्जीबवती मुदा ॥ गांधारी कबरीबंध । व्यधन विविधक्रम ॥ ७ ॥ कुमारं वीजयामास । रेवती सिचयांचलैः ॥ हारमारोपयामास । कंठे पद्मावती प्रनोः ॥ ॥ संवाहयंती चरणौ । सिंचंती चंदनवैः ॥ सत्यनामा सन्नामेव । कुमारमिदमाख्यत ॥ १ ॥ अज्ञानस्येव कोऽयं ते । श्रीकुमार कदाग्रहः ॥ यत्पूर्वपुरुषाची
ः । पंथा लोलुप्यते हगत् ॥ २॥ आये वयसि राजन्याः । सफलीकृतयौवनाः ॥ दारसंग्रहतः सर्वे । प्रांते व्रतमशिश्रयन् ॥ ३ ॥ तन्त्रवान नूरिसौन्नाग्यं । नियमैः पूरयन् वयः ॥ नपहास्यस्तालफला-ऽनिलाषीव न कस्य तत् ॥ ॥ इत्यादियुक्तिन्निस्तासु । ब्रुवाणासु हरि गौ ॥ त्वं बंधो माऽवमन्यस्व । कुरु प्रीताः प्रजावतीः ॥ ५ ॥ पूर्व जिनेश्वराः प्रायः
। सकलत्रा इहाऽनवन ॥ तीर्थस्य स्थापनां कृत्वा । प्रांते मुक्तिं च ते ययुः ॥ ६ ॥ सुव्र* तोऽस्मत्कुले पूर्व । नोगान् भुक्त्वाऽाददे व्रतं ॥ तत्त्वयापि कुलाचारो । न लोप्यः कुलमंडन
॥१३
॥
For Private And Personal