________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
।। १२६ ।।
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
अथ जीवयशाः सर्व-संदारप्रतिभूरिव ॥ अजुहोन्मातृभिः सार्धं । प्राणान् वैश्वानरे रयात् ॥ ६० ॥ मातलिः प्रेषितो नेमिनाथेन स्वास्पदं ययौ ॥ जरताई हरिर्जित्वा । जगाम द्वारिकां पुनः ॥ ६१ ॥ अथाभिषेके संजाते । दे कन्ये पृथक पृथक् ॥ राज्ञां षोडशनित्या | सहस्रैौकिते हरेः ॥ ६२ ॥ शंखः खनो धनुश्चक्रं । वनमाला मणिगंदा || तस्यार्द्धचक्रिणः सप्त । रत्नान्येतानि जरेि ॥ ६३ ॥ तदर्द्धचक्रवर्त्तित्व- समृद्ध्या समलंकृतः ॥ बुभुजे जरता - ईस्य । साम्राज्यं सबलो हरिः ||६४ || प्रयुतदशके राज्ञां स्तंनीकृते र मंरुपे । प्रतिहरिरमा पायातं विधाय सुरक्षिषः ॥ सद परिजनैलीला केली कलाः कलयन्नलं ॥ विषय विमुखः श्रीमान्नेमिनिनाय स यौवनं ॥ ६५ ॥
॥ इति श्रीरुपल्लीगछे श्रीसंघ तिलक सूरिपट्टावतंस श्री सोम तिलकसूरिविरचितायां श्रीशीलोपदेशमालावृत्तौ श्रीशीलतरंगिण्यां श्रीनेमिचरित्रे गर्भावतारजन्मस्त्रात्रोत्सवबाल्यसंग्रा मवर्णनो नाम तृतीयः सर्गः समाप्तः ॥ श्रीरस्तु ॥
अथ प्रद्युम्नशांबाद्यान् । कुमारान् कामचारिणः || खेचरीनूचरीभार्या -सहस्रैः परितो
For Private And Personal
वृत्ति
॥ १२६ ॥