________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वृत्ति
झीलोपजनाईनं ॥ ४ए । रेरे गोपालबाल त्वं । हत्वा जामातरं बलात् ॥ पश्चिमाब्धि गतो नंष्ट्वा ।
वेताल व मंत्रिणः॥ ५० ॥ कालेन ढौकितोऽसि त्वं । नश्यन्नपि शृगालवत् ॥ प्रतिझां पृ. ॥१५॥ रये पुत्र्या । नीत्वा कंसपथेऽधुना ॥५१॥ अरिष्टारिरत्नाशिष्ट । मा विलंबस्व ढौक्यतां ॥ पि
तुः पुच्या जामातुश्च । सार्थमेकं करोमि यत् ॥ ५५ ॥ इति कालकरालौ तौ। तर्जयंती प. र रस्परं ।। वारिधी श्व गर्जतौ । युयुधाते बलोत्कटौ ॥५३ ।। न तवस्त्रं न सा विद्या । न सा
चारी न स ब्रमः॥ येन युईन चक्राते । तदानीं तौ रणोनटौ ॥ ५५ ॥ चेलुः कुलाचला बेमु-बिग्गजाश्च चमाकुलाः॥ क्षुब्धा वारिधयो जातं । ब्रह्मां स्फुटितं यथा ॥ ५५ ॥ अथ श्रीमगधाधीशो । निर्जितास्त्रगणस्तदा ॥ कंसारिप्रति चिकेप । चक्रं सूर्यमिवाऽपरं ॥ ५६ ॥ केलिकंदुकवत्तञ्च । स्पृष्ट्वा वक्षःस्थलं हरेः ॥ आरुरोह करांनोज । राजहंस इव स्फुटं ॥५॥ कृष्णोऽनूनवमो वासु-देवोऽयमिति घोषिणः ॥ सिक्त्वा गंधांबुना पृथ्वीं । पुष्पवर्ष दधुः सु- राः॥ ५७ ॥ अतोऽपि विब्रुवाणस्य । चक्रेण मगधेशितुः ॥ स्कंधबंध धिाचक्रे । त्रिदशैश्च जयध्वनिः ।। एए ।
॥१५॥
For Private And Personal