________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
शीलोप
K ॥१२॥
छ विरलीकृतामई-चक्रिणा यजुवाहिनीं ॥ परिम्लानमुखीं वीक्ष्य । मातलिनेमिमा- वृत्ति लपत् ॥ ३० ॥ स्वामिनखंडब्रह्मांड-रक्षणकमदोर्युग ।। यदूनां निर्दयं निघ्नन् । नोपेक्ष्यो म.." गधाधिपः॥३॥ यद्यपि त्वं समाचार-स्तृणे स्त्रैरो परे निजे॥ तथापि नाथ निर्ना-मधुना कुलमुहर ॥ ४० ॥ पश्य विश्वोपकर्नापि । सूर्यः संकोच्य कैरवान् ॥ विकाशयति किं नाब्ज-काननं निजबांधवं ॥४१॥ किंचामी माऽवजानंतु । पश्यंतु तव दोर्बलं ॥ शत्रवः स्तगृहाणास्त्रं । कुलमुज्ज्वाल्यतां यदोः ॥ ४२ ॥ श्रुत्वेति सान्वयं नाम । विधातुं निजमुद्यतः॥ अरिष्टनेमिरास्फाल्य । पाणिना धनुराददे ॥४३॥ तमालश्यामलः कुर्वन् । राजहंसानितस्ततः ॥ववर्षे नेमिपर्जन्यो । धारासारैः शरोत्करैः ॥४४॥ खंमयित्वा किरीटानि । | मुंमयित्वा शिरांसि च ॥लदं विलक्षतां निन्ये । राझा स्वामी किरीटिनां ॥ ५ ॥
मगधेशबलांनोधि-र्यन्मनो यगोष्पदे ॥ नेमिनो योगिनाथस्य । तन्माहात्म्य विज़ुनि- ॥१२॥ तं ॥ ४६ ॥ श्रीनेमेरुपचारेण | पुनर्नवबलो बलः ॥ षितो दलयामास । मतदंतीव पादपान ॥ ४ ॥ हतप्रतिहतं ज्ञात्वा । स्वसैन्यं मगधाधिपः ॥ क्रुः काल श्वोत्तालो। जगादेतिर
For Private And Personal