________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ १२३ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
|| २६ ॥ खघातेन वीराणा-मुत्पेदेऽग्निः परस्परं । स एव शमितो वीर - शरीररुधिरप्लवैः ॥ २७ ॥ पादातिपादपातोय - धूलिनिर्विस्तृतं तमः ॥ त्रुटत्केयूररत्नौघैः । प्रकाशश्चाऽजनि - लात् ॥ २८ ॥ चतुरंगचमूघात - विसर्पिरुधिरप्लवैः ॥ रक्तीकृत इवादित्यो । जेजेऽस्ताचलचूलिकां ॥ २५ ॥ रक्तप्रीणितवेताला । इव तत्र रणांगणे || विन्नशिर्षा महारौशः । कबंधाः प
षुः ॥ ३० ॥ सुटानां सिंहनादैः । पूरितेऽथ समंततः ॥ ननर्त्त नारदस्तत्र । लब्धतालोंबरे तदा ॥ ३१ ॥ निवृत्ताः सजयारावा । यादवा जितकासिनः ॥ कटकं दतसेनानि । निर्वृतं मगधेशितुः ॥ ३२ ॥ द्वितीयेऽह्नि च सेनानी | स्थापितो दमघोषजः ॥ स्मित्वाऽजापत गोविंदं । रक्ष जोः कष्ण गोकुलं ॥ ३३ ॥ इत्यादि लपतस्तस्य । शिरो नारायणोऽलुनात् ॥ चकस्थं तंतुना कुंजं । कुंभकार इवाऽसिना ॥ ३४ ॥ रामस्य निहते पुत्र - दशके मगधेशिना ॥ धावित्वा सोऽपि तस्याऽहं- स्तदाऽष्टाविंशतिसुतान् ॥ ३५ ॥ कृष्णेन पुनरेकोन-सप्ततिस्तत्सुता हताः ॥ तनूजवधशेषांधो । जरासिंधोऽप्यधावत ।। ३६ ।। निहतो गदया रामः । पपात रुधिरं वमन ॥ केशवो घननाराच - दुर्दिनैश्व तिरोहितः ॥ ३७ ॥
For Private And Personal
वृत्ति
॥ १२३ ॥