________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शीलोप वृतान् ॥ १ ॥ निरीक्ष्य क्रीमतोऽन्येद्यु-रिकोपवनादिषु ॥ श्रीसमुशिवादेव्या-विति श्री. वृत्ति
नेमिमूचतुः ॥२॥ लोकोनरैश्चरित्रैस्ते । वत्स विश्वैकवत्सल ॥ आवामेव परां रेखां । वहा॥१७॥ वः पुत्रियां धुरि ॥ ३ ॥ यत्पुनयौवनस्श्रोऽपि । न धत्से दारसंग्रहं ॥ तेन दूयावहेऽत्यर्थे ।
वीक्ष्य पुत्र परस्नुषाः ॥ ४॥ य्यैव सर्व संबई। विधिना निर्मितं जगत् ॥ माणिक्यमपि
नान्नाति । पश्य हेमाश्रयं विना ॥५॥ विशिष्याहं शिवादेवी । वधूसंदर्शनोत्सुका ॥ ता ए. * व धन्या मन्येऽहं । वनिता नूमिमंडले ॥ ६॥ स्फुरति पुरतो यासां । यथादिष्ट विधायिकाः॥
वध्वः प्रवरनेपथ्या। नयनाऽमृतपारणाः ॥७॥ युग्मं ॥ नवाच पितरौ नेमि-नमन् मधुर
या गिरा ॥ कन्यां कुःखपरीणामां । नाहं स्वीकर्तुमुत्सहे ॥ ७ ॥ दक्षां हितावहां कांतां । य पदा क्ष्याम्यहं पुनः॥ तदैव स्वीकरिष्यामि । खेदः कार्यों न तन्मनाक् ॥ ए ॥ याकूता-)
ग्विधा पुःख-वल्लरीरिव दारुणाः ॥ संगृह्य जायते कष्ट-नाजनं को विदांवरः॥ १० ॥ - ॥१२॥ त्युक्त्वा बोधितौ तेन । पितरौ सरलाशयौ ॥ स्वपराभ्यां न गृह्यते । यदि वा तत्वदृष्टयः ।। ॥११॥ इतो यशोमतीजीवो-ऽपराजितविमानतः ॥ व्युत्वोग्रसेनजायाया । धारिण्यास्तन
For Private And Personal