________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ११६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
1
थैव स्वं विकृत्यासौ । जिनं मात्रंतिकेऽमुचत् ॥ ५२ ॥ मार्तम इव पद्मिन्याः । शिवादेव्याः सुरेश्वरः ॥ जहेऽवस्वापिनीं जैनीं । प्रतिमूर्त्ति च तां स्वयं ॥ ५२ ॥ युग्मं ॥
अथ शक्राज्ञया श्रीदः । समुइविजयौकसि ॥ ववर्ष हर्षकारीलि | स्वर्णरत्नान्यनेकशः ॥ ५३ ॥ जिनांगुष्टे सुरें । पीयूषमवतारितं ॥ अपिबत्क्षुधितो नाथो-स्तन्यपाना जिना यतः || ४ || पंच चाऽप्सरसः स्वामि-धात्रीत्वे स्थापितास्तदा || गत्वा नंदीश्वरद्वीपे । चसोsटाकोत्सवं ॥ ५५ ॥ जग्मुः सर्वे यथास्थानं । विदधुश्च महोत्सवान् ॥ विज्ञाता रजनी ताव -- जिनतेजोऽपहृतेव सा || ५७ || ववुः प्रदक्षिणावर्त्ता । वायवो जनप्रीतिदाः । प्रसेदुः ककुनो जातं । सर्वं हर्षमयं जगत् ॥ ए८ ॥ प्रविश्वक्रे रविं प्राची । प्रनोः फलमिवोपढ़ां || पद्मिनीव जजागार | देवी पद्मविलोचना ॥ ५० ॥ ददर्श च सुतं राज्ञी | कल्पद्रुमित्र जंगमं || चेटी निर्वर्द्धितस्ताव - नरें: पुत्रजन्मना ॥ ६० ॥ सद्यः प्रमुदितो राजा । वसंत इव कोकिलः ॥ चकार चारकं मुक्त - बंधनं यदुपुंगवः ॥ ६१ ॥ जातं हस्त्यश्वरत्नादिप्रानृतै राजकाहृतैः ॥ विस्तीर्णमपि संकी। समुविजयांगणं ॥ ६२ ॥ न्यत्यद्वारांगनाना
For Private And Personal
वृत्ति
॥ ११६ ॥