________________
Shri Mahavir Jain Aradhana Kendra
शीलोप
॥ ११७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
दं । पूजितज्ञातिनागरं ॥ चक्रे जन्मोत्सवं सूनो नृपो भुवनचित्रकृत् ॥ ६३ ॥ षष्टिजागरलार्के - दर्शनादिपुरस्सरं ॥ द्वादशाहे नृपो नाम-विधानोत्सवमातनोत् ॥ ६४ ॥ गर्भगेऽके लोकारिष्टानि प्रलयं ययुः ॥ अरिष्टनेमिरित्यस्य । विदधे नाम सान्वयं ॥ ६५ ॥ बहुशः क्रीतापत्या । श्रप्यदृष्टाका इव ॥ रमयांचक्रिरे बंधु - वध्ध्वस्तं स्पईयो हुराः ॥६६॥ स्वामी ने मिर्नराधी शैर्नीयमानः करात्करं ॥ पद्मात्पद्मांतरं गछन् | राजहंस इवाबभौ ॥ ॥ ६७ ॥ स्वामिकंठे बनौ मुक्ताऽन्विता हैमी लवंतिका ॥ मुखचंस्य सेवायै । तारालिरिवोजता || ६ || स्वामी सहजसौभाग्या - नैरादितमंगलः ॥ कुमारो ववृधे पित्रोमनोरथशतैः समं ॥ ६५ ॥
इतश्च निहते कंसे । जरासंधाऽईचक्रिणः ॥ दूतेऽपमानिते पृष्टः । क्रोष्टुकिर्यादवेश्वरैः ॥ ॥ ७० ॥ स प्राह भरतादेशौ । कृष्णरामौ भविष्यतः । अचिरेण नवनिस्तन्न घार्यात्र विता ॥ ७१ ॥ परं पश्चिमदिग्नागे ! श्रीविंध्यगिरिसंमुखं ॥ गत्वा जलनिधेस्तीरे । स्थातव्यमविशंकितं ॥ ७२ ॥ कृष्णप्रिया सत्यनामा ! यत्र पुत्रइयप्रसूः || नगर्याः स्थापनां कृ
For Private And Personal
वृत्ति
॥ ११७ ॥