________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
वृत्ति
शीलोप पान् ॥ तच्छंगोलितदीर-धारान्निः स्नपितः प्रभुः ॥ ४१ ॥ तुंवर्गायति स्वामि-गुणान्
स्तौतिस्म वासवः ॥ वादित्रध्वनिन्निः स्पष्टं । नृत्यंतिस्म सुरांगनाः ॥४२॥ नन्मृज्य ग॥११॥ धकाषाय्या-ऽन्यर्च्य कल्पतरोः सुमैः ॥ वासवः स्वामिनं दिव्य-वाससी पर्यदीधपत् ॥४॥
तत्पुरस्तंडुलैर्दिव्यै-लिखित्वा सोऽटमंगलीं ॥ नीराजनाविधिं चक्रे । गीयमानैश्च मंग१ लैः॥ ४ ॥ पुलोमतनयारंना-प्रनृत्यप्सरसां गणैः॥ नृत्यनिः सूत्रयामास । वासवः प्रेक
णीयकं ॥ ४५ ॥ नृत्यंत्योऽप्सरसो नेत्र-कटाकैः कुसुमैरिव ॥ अपूपुजन् जिनाधीशं । रणकंकणनूपुराः ॥ ६ ॥ प्रनोर्मुखें उकांत्येव । निमीलत्करपंकजः ॥ कंठे पुष्पस्रजं न्यस्य ।
काव्यपुष्पैरथार्चयत् ॥ ४ ॥ युष्मनरीरकांती-नीलश्रेणिविलोकिनी ॥ सहस्रनयनी नाथ काममाद्यैव प्रसीदति ॥ ४ ॥ कालिंदीश्यामला काय-कांतिस्ते यदुनायक ॥ चित्रं गंगांबु. र गौराणां । प्रसूतियशसां भुवि ॥ भए ॥ संपूर्णापि महारत्न-रियं मेरुतटीधरा ॥ त्वयैवाऽन-
र्घ्यरत्नेन । जाता रत्नवती ध्रुवं ॥ ५० ॥ दक्षिणावर्तशंखोऽयं । यदके धारितस्त्वया ।। नूनं तेनाऽर्चकस्यासौ । वांबितानि तनोत्यलं ॥ ५१ ॥ स्तुत्वेतीशानदेवेंश-दादाय करसंपुटे । त
॥११५॥
र
For Private And Personal